B 108-20 Lokeśvaraśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/20
Title: Lokeśvaraśataka
Dimensions: 20 x 8.5 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/287
Remarks:


Reel No. B 108-20 Inventory No. 28261

Title Lokeśvaraśataka

Author Vajradatta

Subject Bauddha Stotra

Language Saskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 8.5 cm

Folios 26

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation loke. and in the lower right-hand margin

Date of Copying NS 944

Place of Deposit NAK

Accession No. 3/287

Manuscript Features

śrīgaṇeśāya namaḥ || îśvara uvāca ||

śṛṇu vakṣyāmi kavacaṃ sarvasiddhikaraṃ priye

paṭhitvā dhārayitvā ca mucyate sarvasaṃkaṭāt || ||

The foliation starts from the number 92 and runs up to the number 117. It seems that There was one or more than one text containing ninety-one folios.

Excerpts

Beginning

oṁ namo lokanāthāya ||     ||

bhāsvanmāṇikyabhāso mukuṭabhṛtti namantā(!)kanāthottamāṃge ||

bhaktiprasve sarojāsanaśiraśi hasanmālatīmālikābhāḥ ||

maulau mīlanmṛgāṃkām akṛśakapiśatāṃ śaṃbhave śāṃtayaṃtyo

loke lokeśapādāmalanakhaśaśabhṭkātayaḥ saṃtu śāṃtyai || 1 ||

nirdhūtā dhūrjaṭīṃdor na khalu padujaṭāpiṃgamāsaṃgasāraiḥ

sārair ārān mayūkhair na ca harimukuṭāmaṃḍamāṇikyabhābhiḥ ||

klāmno nāvilīnā vibudhagaṇalalatkuṃtalālīnilīnāl

lokeśvaryyo anivāryyāś caraṇanakharucaḥ saṃtu bodhyāṃtaśāṃtyai || 2 ||

(fol. 92v1–93r1)

End

gīrvāṇagrāmagītāgurugaṇanaguṇo gīṣpater agrabhābhir

grāhyonudgāḍhavargasphuṭagatigahano haṃsagāmy ugragāmi ||

gaṃbhīrodgāriṇībhir nigaditagarimā geyapūgānyabhāgaḥ

samyaggamya sanagri [ʼ]vatu sugatagirām †ajvino† vo guṇaughaḥ || 100 ||

|| ○ ||

kapi rapi janmani janmani bhaktaś caraṇe [ʼ]valokeśasya ||

prakṛtiśaraṇago ʼtaraladhīḥ parahitagurukāṛyakāṛya(syāṃ) || 101 ||     ||      ||

(fol. 117r3–117v1)

Colophon

iti mahākṣapatalikaśrīvajradattaviracitaṃ śrīlokeśvaraśatakaṃ samāptaṃ ||     ||     ||

saṃvat 944 māghakṛṣṇayā 8 ādityavāra thva kuhnu (‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥) ||    ||

śubham astu sarvadā || ❁ || ❁ || ❁ ||     || (fol. 117v2–5)

Microfilm Details

Reel No. B 108/20

Date of Filming none

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-11-2008

Bibliography