B 108-26 Sragdharāstotra and Bālārkastutiṭippaṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 108/26
Title: Lokeśvaraśataka
Dimensions: 23.5 x 12.5 cm x 39 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/122
Remarks:

Reel No. B 108/26

Inventory No. 28258

Title Āryatārābhaṭṭārikā-Sragdharāstotra and Bālārkastutiṭippaṇī

Remarks In the Preliminary Title List the title is given as Lokeśvaraśataka.

Author Sarvajñamitra, Jinarakṣita

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 12.5 cm

Binding Hole

Folios 38 - 12 = 26

Lines per Folio 6–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sra. ṭī. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/122

Manuscript Features

Fols. 19–22 and 25–32 are missing.

Fols. 23–24 and 33 are badly microfilmed.

Excerpts

Beginning of the root text

śrīḥ ||

bālārkālokatāmrapravaraśuraśiraścārucūḍāmaṇiśrī-
saṃpatsaṃparkarāgānaticiraracitālaktakavyaktabhaktī ||
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamāṃges(!)
tāriṇy āpaccharaṇye navanutikusumasragbhir abhyarcayāmi || 1 || (fol. 3r5–7)

Beginning of the commentary

oṁ namas tārāyai ||    ||

natvāryyatārāṃ jagadarthasārāṃ
dharmākarādhyeṣaṇayā samāsāt ||
bālārkamātrasya karomi ṭīkā[ṃ]
sphuṭām ahaṃ śrījinarakṣitaḥ kṛtī || 1 ||

akāraṇadveṣahutāśanāṃtaṃ(!)
sphuracchikhādagdhamukhena haṃta(!) ||
khala tva[ṃ] yā sanmukhadā mameyaṃ
ṭīkā na dūṣyā tvayi caiṣa me ñjaliḥ || 2 ||

tatra nuter utpāsakāraṇam ādau prastūyate || iha kāśmīraviṣaye bodhisatvadeśīyo munīndrapravacanāmṛtapārāvārīṇamahākaruṇāpraguṇīkṛtahṛdayo mahātmā sarvajñamitro nāma bhikṣur abhavat || sa ciṃtāmaṇir ivāṛthināṃ yathābhilaṣitārthasaṃpādanād dātṛtvena jagati vikhyātaḥ || (fol. 1v1–5)

End of the root text

saṃstutya tvadguṇaughāvayavam aniyate yat tam āptaṃ mayā yat
puṇyaṃ puṇyārhavāṃchāphalamadhurarasāsvādam āmuktibhojyaṃ || ❁ ||
lokas tenāryyalokeśvaracaraṇatalasvastikasvasticihnāḥ (!)
mahnāyāyaṃ prayāyāt sugatasutamahīṃ tāṃ sukhāvaty upākhyāṃ || 37 ||
(fol. 37r4–5 and 38v4–5)

End of the commentary

stutisaṃjātena mama sarvarjñamitrapādasya puṇyena amī sarva eva lokāḥ sukhāvatīṃ lokadhātum āsādya suciraṃ tatparāyaṇā bhavaṃtv ity abhiprāyaḥ || anyat spaṣṭaṃ || 37 ||

vidhāya ṭīkāṃ †yadalaṃbhi†śaṃbhor
girīśasaṃkāśam asīmaśobhaṃ ||
śubhaṃ mayā tena jagatsamastaṃ
sukhāvatīṃ yātu sukhena cāṃte || 1 ||

śṛīmadbhīmayaśodevarājaprārthanayā mayā ||
kṛtā śīlā kareṇeyaṃ bālārkastutiṭippaṇī || 2 || (fol. 38v1–3 and 8–9)

Colophon of the root text

ity āryyatārābhaṭṭārikāyā sragdharāstotraṃ samāptaṃ || ❁ || kṛtir iyaṃ sarvajñamitrapādānām iti || (fol. 38v6–7)

Colophon of the commentary

iti sargdharāṭīkā samāptā || śubham || (fol. 38v8–9)

Microfilm Details

Reel No. B 108/26

Date of Filming none

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-11-2008