B 108-28 Lokeśvaraśataka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/28
Title: Lokeśvaraśataka
Dimensions: 30 x 15 cm x 25 folios
Material: paper?
Condition:
Scripts: unknown
Languages: language unknown
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/89
Remarks:


Reel No. B 108-28 Inventory No. 28263

Title Lokeśvaraśataka and Lokeśvarīṭīkā

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 15.0 cm

Folios 25

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lo. śva. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/89

Manuscript Features

lokeśvaraśatakaṭīkāsahitam

There are two exposures of fols. 9v–10r.

Excerpts

«Beginning of the root text:»

bhāsvanmāṇikyabhāso mukuṭabhṛtinamallokanāthottamāṃge

bhaktipaṅke sarojāsanaśirasi hasanmālatīmālikābhāḥ ||

maulau mīlanmṛgāṃkām akṛśakapiśatā śāṃbhave śāntayaṃtyo

loke lokeśapādāmalanakhaśaśabhṛtkāntayaḥ śantu śāṃtyai || 1 || (fol. 1v6–7)

«Beginning of the commentary:»

śrī-āryyāvalokiteśvarāya namaḥ ||     ||

atha lokeśvaraṭīkāyāṃ lokeśasya daśanakhacaraṇasya(!) varṇaynn āha ||     ||

bhāsvadityādiḥ || lokānām īśa[ḥ tasya] lokeśasya pādau caraṇau amalanirmaladaśanakhānāṃ kiraṇānāṃ śaśabhṛt candramāḥ || iva bhūtā[ḥ] kāntayas tejāṃsi asmin loke śāṃtyai maṃgalāya rakṣānimittāya śantu bhavantu || kathaṃbhūtā[ḥ] kāṃtayaḥ || mukuṭaṃ bibharttīti mukuṭabhṛt tasmin naman namaskārayan na aka(!) na duḥkha(!) nāke svargasya nātha indras tasya uttamāṃge śirasi site bhāsvat dedi(!)pyamānamāṇikyam asikānāṃ samūhaleṣābhāsaḥ kāntayaḥ śāntayaṃtyaḥ hīnayaṃtyaḥ || (fol. 1v1–4)

«End of the root text:»

sāraprākāraghorāvaraṇanivaraṇe baṃdhanakrūradūra-

sphārā cārātiraudre narakanagarikākāradhāriṇy arīṇāṃ ||

kārāgārodare yaḥ smaraṇaśaraṇatāṃ kāraṇā kātarāṇāṃ

yātaḥ satkārakārī gurutarakaruṇaḥ pātu lokeśvaro vaḥ || 48 || (fol. 25r6–7)

«End of the commentary:»

athavā nānāprakārapāpāt (avī)cyādiṣoḍaśanarake prāpte duḥkheṣu janāḥ rakṣākṛtam iti || ṣoḍaśanarā(!)kāḥ || saṃjīvaṃ kālasūtrakaṃ saṃghāṭaṃ rauravaṃ [[mahārauravaṃ]] tapanā pratāpanā avīci marubudaṃ rirubudhaṃ taṭaṃ hahavaṃ huhuvaṃ utpalaṃ padmakaṃ mahāpadmaṃ ity etā(!) ṣoḍaśanarakāḥ || sarve sattvāḥ sarve prāṇā sarve bhūtāś ca maṃgalaṃ bhūyāt || 48 || (fol. 25r9–11)

«Colophon of the root text:»

«Colophon of the commentary:»

Microfilm Details

Reel No. B 108/28

Date of Filming none

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-11-2008

Bibliography