B 108-37 (Vividhagranthasaṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 108/37
Title: Grahamātṛkādhāraṇī
Dimensions: 22 x 6.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 5/24
Remarks:

Reel No. B 108/37

Inventory No. 40122

Title [Vividhagranthasaṅgraha]

Remarks

Author

Subject Bauddhadharaṇī (as given in the NAK catalogue card)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete (one text is incomplete)

Size 22.0 x 6.5 cm

Binding Hole

Folios 15

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/24

Manuscript Features

The MS contains the following texts:

  • Vasudhārānāmāṣṭottaraśataka (fol. 1v1–4r4, exp. 3t–5b).
  • Āryavajravidāraṇahṛdayamantradhāraṇī (fol. 4v1–8r4, exp. 6t–9b).
  • Āryagaṇapatihṛdayādhāraṇī (fol. 8v1–10v4, exp. 10t–12t).
  • Āryoṣṇīṣavijayādhāraṇī (fol. 11r1–14v2, exp. 12b–16t)
  • #Prajñāpāramitā (fol. 15r1–15v4, exp. 16b–17)

In the Preliminary Title List and in the NAK catalogue card the title is wrongly mentioned as Grahamātṛkādhāraṇῑ.

Excerpts

Beginning of the Vasudhārānāmāṣṭottaraśataka

❖ oṁ namo bhagavatyai āryyavasudhārāyai ||

divyarūpi(!) śurūpī ca, saumyarūpī varapradā |
vasudharī vasudhānī, vasuśrī[ḥ] śrīkarī varā ||

dharaṇī dhāṛaṇī dhātā, śraṇyābhaktivatsalā |
prajñāpāramitā devī, prajñā śrībuddhiva[r]ddhani(!) ||

vidyādhari(!) śivā sūkṣmā śāntā sarvvatra mātṛgā |
taruṇī tāṛuṇī devī, vidyādāneśvale(!)śvarī || (fol. 1v1–4)

End of the #Prajñāpāramitā

evam ukte āryyāvalokike(!)śvaro bodhisattvo mahāsattvān āyuṣmantaṃ śāli(!)putram etad amvocat (!) || yaḥ kaścit kulaputro vā kuladuhitā vā, asyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ, caryyāca[r]ttukāmena naivaṃ vyavalokayitavya[m] || pañcaskandhān svabhāvaśūnyān vyavalokayitavyaṃ || rūpaṃ śūnyaṃ śūnyataiva rū (fol. 15v2–5)

Colophon of the Vasudhārānāmāṣṭottaraśataka

iti vasudhārāyā nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāpta(!) ||    ||

ye dharmmā hetuprabhavā
hetu[s] teṣān taṣā(!)gatā(!) | hy ava[[da]]t
teṣāñ ca yo nirodha,
eva[ṃ]vādi(!) mahāśravaṇaṃ(!) ||    || (fol. 4r2–4)

Colophon of the Āryavajravidāraṇahṛdayamantradhāraṇī

āryavajravidāraṇahṛdayamantradhāraṇī samāptā ||    || (fol. 8r4)

Colophon of the Āryagaṇapatihṛdayādhāraṇī

āryyagaṇapatihṛdayā nāma dhāraṇī samāptā ||

ye dharmmā hetuprabhavā,
hetu[s] tesān tathāgatā(!)| he(!)vadat
teṣāñ ca yo nirodha,
eva[ṃ]vādi(!) mahāśravaṇaṃ(!) || (fol. 10v4–5)

Colophon of the Āryoṣṇīṣavijayādhāraṇī

āryyoṣṇīṣavī(!)jayā nāma dhāraṇī parisamāptā ||    ||

ye dha[r]mmā hetuprabhā(!)vā,
hetu[s] tesān tathāgato hy avadat
teṣāñ ca yo nirodha,
evaṃvādī mahāśrava(!)ṇaḥ ||    || (fol. 14r5–14v2)

Microfilm Details

Reel No. B 108/37

Date of Filming none

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 01-12-2008