B 109-6 Tārāstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 109/6
Title: Tārāstotra
Dimensions: 26 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/118
Remarks:


Reel No. B 109-6

Title Tārāstotra

Subject Bauddha; Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 8.5 cm

Folios 6

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK 

Accession No. 5/118 

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīāryyatārāyai || ||

śrīmatpotalake ramye nānādhātuvirājite ||

nānādrumalatākīrṇṇe nānāpakṣini kūrjite(!) ||

nānānirjharajhaṃkāle nānāmṛgasamākule ||

nānākusumajātibhiḥ samantād adhivāsite ||

nānāhṛdyabhalopetaṣaṭpado gītanīsvaraiḥ ||

(fol. 1v1‒3)


End

jātismaro bhave dhīmān kulīnaḥ priyadarśanaḥ ||

prītimānamahāvāgmī sarvaśāstravisāradaḥ

kalyāṇamitrasaṃsevi(!) bodhicittavibhūṣinī ||

sadā virahito buddair yatra yatropapadyate || ||

(fol. 7r2‒3)


Colophon

ity āryyatārābhaṭṭārikāyāḥ(!) nāmāṣṭottaraśatakaṃ buddhabhāṣitaṃ samāptaḥ(!) || ||

ye dharmā hetuprabhavā hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ yo nirodha evaṃ vādi mahāśramaṇaḥ || || śubha ||

(fol. 7r4‒5)



Microfilm Details

Reel No. B 109/6 

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 22-10-2010