B 11-3 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 11/3
Title: Bhāgavatapurāṇa
Dimensions: 63 x 5 cm x 411 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 654
Acc No.: NAK 5/891
Remarks: up to? skandha 12; I


Reel No. B 11-3

Inventory No. 7431

Title Bhāgavatapurāṇa

Remarks

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 63.0 x 5.0 cm

Binding Hole 2

Folios 411

Lines per Folio 6

Foliation figures in the left margin of the verso

Scribe Bhārasiṃha

Date of Copying NS 654 (~1534 CE)

Place of Deposit NAK

Accession No. 5-891

Manuscript Features

The hand changes with fol. 169r. In the bottom of 168v the second scribe has inserted some stanzas, beginning: jihvāṃ labdhvā pi yo viṣṇuṃ kīrttanīyaṃ na kīrrttayet | labdho pi mokṣaniḥśreṇī(!) sa nānārhati(?) durmmati(!) | Later in the text the hand changes once or twice again.

A couple of folios have a second foliation in the right margins, which differs from the original one: For example, folio no. 244 (according to original foliation) is numbered as 249 in the right-hand margin foliation.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

yaṃ brahmavedāntavido vadanti
paraṃ pradhānaṃ puruṣaṃ tathānye |
viśvodgateḥ kāraṇam īśvaram vā
tasmai namo vighnavināyakāya ||

janmādy asya yato nvayād itarataś cārtheṣv abhiñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyanti yat sū[[ra]]yaḥ |
tejovārimṛdāṃ yathā vinimayo yatra trisarggo mṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi ||

dharmmaḥ projjhitakaitavo tra paramo nirmmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadan tāpatrayonmūlanam |
śrīmadbhāgavate mahāmunikṛte kim vā parair īśvaraḥ
sadyo hṛdy avarudhyate tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt ||

nigamakalpataror ggalitaṃ phalaṃ
śukamukhād amṛtadravasaṃyutam |
pibata bhāgavataṃ rasam ālayam
muhur aho rasikā bhuvi bhāvukāḥ || (fol. 1v1-2)


«Sub-Colophons»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathame skandhe naimiṣīyopākhyāne ṛṣipraśnaḥ prathamo dhyāyaḥ || 1 || (fol. 2r2)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathame skandhe naimiṣīyopākhyāne bhagavadanubhāv[[ānu]]varṇṇanaṃ dvitīyo dhyāyaḥ || 2 || (fol. 2v5-6)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathame skandhe naimiṣīyopākhyāne janmaguhyaṃ tṛtīyo dhyāyaḥ || || (fol. 3v5-6)

etc. etc.

iti śrībhāgavate mahāpurāṇe prathame skandhe pārikṣite munisamāgame nam(?) aṣṭādaśo dhyāyaḥ || || prathamaskandha(!) samāptaḥ || || (fol. 21v2-3)

iti śrībhāgavate mahāpuzrāṇe dvitīye skandhe puruṣasaṃsthānuvarṇṇanaṃ daśamo dhyāyaḥ || || samāpto dvitīye(!) skandhaḥ || || (fol. 31v6)

iti śrībhāgavate mahāpurāṇe tṛtīye skandhe kāpileye trayastriṃśatitamo dhyāyaḥ samāptas tṛtīyaḥ skandhaḥ || || (fol. 69r1)

iti śrībhāgavate mahāpurāṇe caturthe skandhe pāramahaṃsyām | samhitāyāṃ prācetasopākhyānaṃ triṃśatitamo dhyāyaḥ || samāpto yaṃ caturthe(!) skandhaḥ || (fol. 111r1)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ pañcame skandhe narakānuvarṇṇanaṃ ṣaḍviṃśatitamo dhyāyaḥ || samāptaḥ pañcamaḥ skandhaḥ || || (fol. 143r6)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhe skandhe marudgaṇānām utpattir ekonaviṃśatitamo dhyāyaḥ || samāptaḥ ṣaṣṭhaḥ skandhaḥ || (fol. 168v3-4)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptame skandhe prahrādānucarite yudhiṣṭhiranāradasamvāde sadācāraḥ paṃcadaśo dhyāyaḥ || 15 || samāptaḥ saptamaḥ skaṃdhaḥ || || (fol. 188v2)

iti śrībhāgavate mahāpurāṇe pāramahasyāṃ(!) saṃhitāyāṃ aṣṭame skandhe matsyamanusamvāde caturvviṃśatitamo dhyāyaḥ || 24 || samāpto 'ṣṭamaḥ skandhaḥ || || (fol. 214r3-4)

iti śrībhāgavate mahāpurāṇe navame skandhe yaduvaṃśānuvarṇṇanaṃ kṛṣṇamahimā caturvviṃśatitamo dhyāyaḥ || 24 || samāpto navamaḥ skandhaḥ || || (fol. 238v1-2)

iti śrībhāgavate mahāpurāṇe paramahaṃsyāṃ saṃhitāyāṃ daśame skandhe kṛṣṇavaṃśānuvarṇṇanaṃ navatitamo dhyāyaḥ samāpta(!) || samāpto daśamaḥ skandhaḥ || (fol. 355v4-5)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśe skandhe mauśaleye ekatriṃśattamo dhyāyaḥ || || samāpta ekādaśa skandhaḥ || || (fol. 395v2-3)


End

yaṃ brahmāvaruṇendrarudramaruta stavanti(!) divyai stavair
vvedaiḥ sāṅgapadakramopaniṣadair ggāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
yasyāntan na viduḥ surāsuragaṇā devāya tasmai namaḥ ||

pṛṣṭhabhrāmyadamandamandaragirigrīvāgra(!)kaṇḍūyanān
nidrāloṣ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ |
yatsaṃskārakalānuvarttanavaśād velānidhenā(!))mbhasāṃ
yātāyātam atandritaṃ jalanidher nnadyāpi viśrāmyati ||

namas tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā tasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |
saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat || (fol. 411v3-5)


Colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśe skandhe sāṅkhyavarṇṇanan nāma trayodaśo dhyāyaḥ || samāptaś cāyaṃ dvādaśaḥ skandhaḥ || ||

yo sau sarvvajanaśreyo guṇanidhiḥ sarvvārthacintāmaṇiḥ
kīrttyā nirmmalayā virājitatanur digmaṇḍalaṃ bhāsvatā |
devabrāhmaṇasādhupūjanaparo bhakto harau santataṃ
sa⟪ḥ⟫ śrīmān iha rājate lipikaraḥ śrībhārasiṃho bhuvi⟪ḥ⟫ ||

sa dānaśau(ṇḍo) dharmmātmā bhaktibhāvanayā haraḥ |
iha bhāgavataṃ puṇyaṃ lekhayām āsa śraddhayā ||

śreyo stu samvat 654 āṣāḍhakṛṣṇadvādaśyān tithau mṛgaśiranakṣatre dhruvayoge budhavāsare likhitasaṃpūrṇṇaṃ , samāptaṃ śrībhāgavatam purāṇam iti || śubham astu || || (fol. 411v5-412r1)


Microfilm Details

Reel No. B 11/3

Date of Filming 14-08-1970

Exposures

Used Copy Kathmandu

Type of Film negative

Remarks several folios have been microfilmed twice

Catalogued by AM

Date 27-04-2011