B 110-10 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 110/10
Title: Bhagavadgītā
Dimensions: 23 x 10 cm x 355 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3908
Remarks:


Reel No. B 110-10

Inventory No. 7358

Title Śrīmadbhāgavadgītā and Śrīmadbhāgavatpadabodhinīṭīkā

Remarks an alternative title is Prabodhacandrikā

Author Brahmendra Yati

Subject Mahābhārata

Language Sanskrit, Marāṭhī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.0 cm

Folios 355

Lines per Folio 6

Foliation figures in upper left-hand margin under the abbreviation gī.ṭī. and in the lower right-hand margin of the verso

Scribe Viṭṭhala

Date of Copying VS 1872 ŚS1734

Place of Copying Vārāṇaśī

Place of Deposit NAK

Accession No. 5/3908

Manuscript Features

Missing fols. 1v, root text lies middle of the folio and the commentary above and below.

Excerpts

Beginning of the root text

[[dhṛtarāṣṭra uvāca

dharmakṣretre kurukṣetre samavetā yuyutsavaḥ ||

māmakā pāṃḍavāś caiva kim akurvata saṃjaya || 1 || ]]

saṃjaya uvāca ||

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||

ācāryam upasaṃgamya rājā vacanam avravīt ||2 ||

duryodhana uvāca

paśyaitām pāṃḍuputrāṇām ācārya mahatī camūṃ ||

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 ||

atra śūrā maheṣvāsā bhīmārjunasamā yudhi ||

yuyudhāno virāṭ[a]ś ca drupadaś ca mahārathaḥ || 4 || (fol. 2r3–4, 2v3–4, 3r3–4)

Beginning of the commentary

rājā | duryodhanaḥ | rājā duryodhana jo to | tadā | tekālī | vyū[[ḍhaṃ]] | vyūhakaruna racile aise | pāṃḍavānīkaṃ | pāṃḍavasainya je tyāte | dṛṣṭvā tu | dekho natari | ācāryaṃ | droṇācāryāte | upasaṃgamya | tyā samīpa jāūna | vacanaṃ vakṣyamāṇavacanatyāte | abravīt | bolatā jālā || 2 ||

he ācārya | agā droṇācāryā | tava śiṣyeṇa | tujhā śiṣya aisā || dhīmatāṃ | buddhivaṃta aisā | drupadaputreṇa | drupadarājānyā putra dhṛṣṭadyumna jo teṇe | vyūḍhāṃ | vyūha racane racili aisi | etāṃ | camūṃ | he senā jeti te | paśya | pāho || 3 || (fol. 2r1–2, 5–6,2v1–2, 5–6)

End of the root text

rājan saṃsmṛtya saṃsmṛtya saṃvāda⟨ṃ⟩m imam adbhutaṃ ||

keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ || 76 ||

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo yo me mahā[[n]] rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ||

tarea śrīr vijayo bhūtir dhṛ(!)vānīti matir mama || 78 || (fol. 38v3–4, 39r3–4, 39v3–4, )

End of the commentary

he rājan | agā dhṛtarāṣṭrarāyā | keśavārjunayoḥ | kṛṣṇārjunaje yācā | puṇyaṃ | puṇyaprada aisā | adbhutaṃ | ā[[śca]]ryakara aisā | imaṃ saṃvādaṃ | hā ho saṃvāda jo yāte | saṃsmṛtya saṃsmṛtya | smarona smarona | muhur muhuḥ | vāraṃ vāraṃ | hṛṣyāmi ca | romāṃcita ho to aisā || 76 ||

prajñācakṣuci sva putraja āsā so ḍuna bolato | yatra | jyā sainyā madhye | yogeśvaraḥ | yogiyācā rājā aisā | kṛṣṇaḥ | kṛṣṇaparamātmā jo to āhe | yatra | jyāsenecyā ṭhāī | dhanurdharaḥ | gāṃḍīvadhanirdhāri | pārthaḥ | kuṃticā vijayakumāra jo to āhe | tatra | tethe | śrīḥ | lakṣmījete || vijayaḥ | viśeṣe jaya jo to | bhūtiḥ saṃpadā jete | dhruvā | niśca⟪ro⟫[[lo]]si | mati<ref name="ftn1">for nīti</ref> | nyāyamārga jo to || mama || mājhi || mati || buddhi cā [[niścaya asā ca || 78 ||]] (fol. 38v3–4, 39r3–4, 40r3–4 )

Colophon of the root text

oṃ tatsad iti śrīmad bhagavadgītāsūpanisatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārju[[na]]saṃvāde mokṣasaṃnyāsa[[yogo]] nāmāṣtādaśo dhyāyaḥ || 18 || (fol. 40r3–5)

Colophon of the commentary

iti padabodhinī ṭīkā samāptā || saṃvat 1872 śake 1734 bhādrapadaśuklaikādaśyā⟨yā⟩ṃ guruvāsare samāptam idaṃ padabodhinī ṭīkā || śrīkṛṣnārpaṇam astu || ❁ || (fol. 40r2, 6–7)

After the colophon

padārthabodhinī prabodhacandrikābhāṣā śrima[d]brahmendrayatikṛtā śrībhagavadgītāpadabodhini(!) śrīkṛṣṇārpaṇaṃ || ❁ || śrīmatja[[ga]]dguro[ḥ] prasādena gaṇeśātmajaviṭṭhalanāme vāstavya visiṣtātiraāṣṭī nāme grāmaprāṃta varāḍalena ā[[tma]]vicārārtha dravyadvārā pustakasaṃgraha(!) kartavya śrīkṣretra vārānāsi || ❁ ||

Microfilm Details

Reel No. B 110/10

Date of Filming not indicated

Exposures 364

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-02-2009

Bibliography


<references/>