B 111-15 Yogavāsiṣṭhasāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 111/15
Title: Yogavāsiṣṭhasāra
Dimensions: 21 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 2/210
Remarks:

Reel No. B 111/15

Inventory No. 83335

Title Yogavāśiṣthasāra

Remarks

Author

Commentator

Subject Vedanta

Language Sanskrit

Reference SSP p. 123b, no.4567

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title yo.sā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 2/210

Manuscript Features

Excerpts

Beginning

||    || oṃ śrīgaṇeśāya namaḥ ||    ||

dikkālādyanavacchinnānaṃtacinmātramūrttaye
svānubhūtyaikamānāya namaḥ (2) śāṃtāya tejase || 1 ||

ahaṃ baddho vimuktaḥ syām iti yasyāsti niścayaḥ ||
nātyaṃtam ajño no tajño so smi(3)n śāstre 'dhikāravān || 2 ||

yāvannānugrahaḥ sākṣāj jāyate parameśvarāt ||
tāvan na sadguruṃ kaścit sa(4)cchātram vāpi no labhet || 3 || (fol. 1v1–4)

End

anutkī(8)rṇā (!) yathās taṃbhe saṃsthitā śālabhaṃjikā ||
ta[[thā]] viśvaṃ sthitaṃ tatra tena śūnyaṃ na tatpadam || 32 ||

ya(1)thā na putrikāśūnyas tambhonutkīrṇaputrikaḥ ||
tathā bhātaṃ jagadbrahma tena śūnyaṃ padaṃ gatam || 33 ||

saumyāmbhasi yathā vīcir na vāsti na ca nāsti ca ||
tathā brahmaṇi tatsarvaṃ śūnyāśūnyaṃ padaṃ gtaṃ || 34 || (fol. 14v7–15r2)

Colophon

iti śrīyogavāśiṣthasāre daśamaprakaraṇam ||    || śubham astu lekhakapāṭhakayoḥ ||    ||    || (fol. 14v7–15r2)

Microfilm Details

Reel No. B 111/15

Date of Filming not indicated

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 08-07-2007