B 111-18 Ratnaparīkṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 111/18
Title: Ratnaparīkṣā
Dimensions: 19.5 x 7.5 cm x 92 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Vividha
Date:
Acc No.: NAK 2/242
Remarks:


Reel No. B 111/18

Inventory No. 50834

Title Ratnaparīkṣā

Remarks

Author Buddha Bhaṭṭācārya

Subject Vividha

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 19.5 x 7.5 cm

Binding Hole(s)

Folios 94

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/242

Manuscript Features

1. There are short texts copied in this manuscript written in second hand as below:

Bhagavanmahimā (exps. 68-83) Gītagovinda (exps. 84-86) Bhagavatpūjāvidhi (exps. 88-95 )

2. There is a historical note at the beginning of this manuscript written in second hand:

❖ oṃ bhavāya || thva saphula māhākaṣṭana śrīyalayā bhaṭayāke kayouguli drisya yāṅāo coyāo śrīpārthivendramalla jujuyāta tānasenana duholapā saṃvat 088 (!) karlaka suddhi hu 4 || śubha ||


Excerpts

«Beginning»

❖ oṃ namaḥ ratnatrayāya ||

ratnatrayāya bhuvanatraya vanditāya kṛtvā namaḥ samavalo(2)kya ca ratnaśāstraṃ | ratna<<>>nyanekamadhi kṛtya vimucya phalguṃ, saṃkṣepamātram iha buddhabhaṭe(3)na<<>>coktaṃ || || thvayā artha || ratnatraya hera padmarāga, indranīla, athavā devatā, ratna, bu(4)ddha dharmma, sagha thva triratna namaskāra yāṅāo, ratnaśāstra soyāo, ratna jukosa (5) adhikāra yāṅāo, asāra juko vāṅana, thva śāstra bhaṭasyaṃ saṃkṣepamātrana ge ju(1)ko kaṃṅā || 1 || (exps. 4b1-5t1)


«Middle»

iti heraparikṣā || e || || (exp. 19t3)

iti padmarāgaparīkṣā || e || || (exp. 42t5)

pulakaparikṣā || e || (exp. 65b2)

bhīṣmakaparikṣā || e || || (exp. 66t2)


«End»

thathiṃgva vidruma praśasta(3) atyanta surāga thva || mele jāyarapako pradhāna majura, thva vidruma vyāpārīna saṃskāra yātaṅā(4)va tu mūlya juyu, atī nirmala komala surāṃga, thathigva vidruma śuddhana dhana dhānya vṛddhi yātaṃ strī(5)janayā jukāle, saubhāgya biraṃ, iṣṭadoṣa vyādhi mocakaraṃ, viṣabhaya, agnibhaya mocakaraṃ ju(6)ro || 4 || vidruma parīkṣā || e || || (exp. 67t2-6)


«Colophon»

iti śrībuddhabhṭṭācāryaratnaparīkṣā samāpta || e || (exp. 67b6)

Microfilm Details

Reel No. B 0111/18

Date of Filming not written

Exposures 96

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 07-08-2012

Bibliography