B 111-3 Ṣaḍdarśanacakracūḍāmaṇisūtravṛtti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 111/3
Title: Ṣaḍdarśanacakracūḍāmaṇisūtravṛtti
Dimensions: 28.5 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/24
Remarks:


Reel No. B 111-3 Inventory No. 58985

Title Ṣaḍdarśanacūḍāmaṇisūtravṛtti

Subject Vedānta

Language Sanskrit

Reference SSP p. 153a, no. 5699

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.0 cm

Folios 23

Lines per Folio 8

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 3/24

Manuscript Features

Root text sūtra is given in middle of the folio and vṛtti is available in above and below of the sūtra.

Excerpts

«Beginning of the root text:»

parame vyoman (fol. 4v6)

«Beginning of the commentary:»

śrīgaṇepataye (!) namaḥ

yad ajñānasamudbhutam iṃdrajālam idaṃ jagat

satyajñānasukhānaṃtaṃ tad ahaṃ brahmanirbhayaṃ

etaj ja(2)nmani janmāṃtare vā nuṣṭhitayajñadānatapobhagavannāmagānādijanitasukṛtavaśān nitāṃtaṃ vimalasvāṃtas tad yathe(3)ha karmacito lokaḥ kṣīyata evam evāmutra puṇyacito lokaḥ kṣīyata yatkṛtakam tad anityam iti nyāyavac chruti(4)śravaṇāt (fol. 1v1–4)

«End of the root text:»

nādi nirmadhyāntā 'nicchāvikārasarvasākṣī (fol. 21r5)

prabrahmaṇi ekatvābhedalayaprāptipūrvakaṃ mahānādasenohaṃkaromi gānam (fol. 22r5)

«End of the commentary:»

bra(3)hmaiva satyaṃ paramaṃ viśuddhaṃ

sarvāṃtarasthaṃ sadsadvihīnaṃ

niraṃjanaṃ niṣkalam advitīyaṃ

tad eva (4) cāhaṃ satataṃ vibhuktaḥ (!) || (fol. 23r2–4)

«Colophon of the root text:»

iti ṣaṭ (!) darśanacūḍāmanīsūtram || || || || || || || || || (fol. 22r5–6)

«Colophon of the commentary:»

iti śrīṣaḍdarśanacūḍāmaṇisūtrasyāvṛtti⟨ṃ⟩[ḥ] samāptā śubham || || (fol. 23r4)

Microfilm Details

Reel No. B 111/3

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS/RA

Date 07-06-2007

Bibliography