B 111-7 Vijñānanaukā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 111/7
Title: Vijñānanaukā
Dimensions: 25.5 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2288
Remarks:


Reel No. B 111-7 Inventory No. 87060

Title Vijñānanaukā

Author śrīmacchaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.3 x 12.5 cm

Folios 35

Lines per Folio 9

Foliation figures on the verso in the upper left-hand margin under the marginal title vi.jñā. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/2888

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha vijñānanaukā prāraṃbhaḥ || ||

oṃ nārāyaṇaṃ namasyāmi mohāṃdhatimirāpahaṃ ||

prakāśakaṃ prakāśyānāṃ śuddhabuddhasvarū(2)piṇam || 1 ||

iha khalv avidyājaladheḥ paraṃ pāraṃ gaṃtu icchor bhagavāṃ cchamkarācāryo vijñānāvaṃ (!) prakaṭīkurvvan adhikāraṇaṃ (!) tāvallakṣayati | tapoyajñadā(3)nādibhir iti || (fol. 1v1–3)

End

yo manuṣyo bhaktiyuktacittaḥ satsvarūpānusaṃdhānapūrvikarū(4)pāṃ stutiṃ bhedaparvatabhedinīṃ brahmavidyām etām ādarāt prītyā pavet sārthāṃ smared ity arthaḥ || yaś ca samāhitacittaḥ sann iha nityaṃ śṛṇo(5)ti so ʼtraiva jīvaddaśāyām eva bhramarakīṭavad viṣṇur bhavet | vedapramāṇād brahmavid brahmaiva bhavatīti praṃāṇāt || 9||

vijñānanāvaṃ pa(6)rigṛhya kaścit

tared yad ajñānamayaṃ bhavābdhiṃ ||

jñānāsinā yo hi vichidya tṛṣṇāṃ

viṣṇoḥ padaṃ yāti sa eva dhanyaḥ || 1 || (fol. 6r3–6)

Colophon

iti śrī(7)macchaṃkarācāryaviracitā vijñānaukā (!) samāptāḥ || || śubham || || (fol. 6r6–7)

Microfilm Details

Reel No. B 111/7

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-06-2007

Bibliography