B 114-16 Trailokyavijayanāmakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/16
Title: Trailokyavijayanāmakavaca
Dimensions: 40 x 15 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2398
Remarks: = B 237/19

Reel No. B 114/16

Title Bagalāsāṅkhyāyanatantra

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 40 x 15 cm

Folios 36

Lines per Folio 11

Foliation figures in top and bottom margins of the verso

Date of Copying [ŚS] 1897 bhādraśudi 6 budhavāra

King

Place of Deposit NAK

Accession No. 5-2398

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

madhye sudhābdhimaṇimaṇḍaparatnavedyāṃ,
siṃhāsanoparigatāṃ paripītavarṇāṃ ||
pītāṃbarābharaṇamālyavibhūṣitāṃgīṃ,
devīṃ namāmi dhṛtamudgaravairijihvāṃ || ||

krauṃcabhedana uvāca ||

kailāsaśikharāsīnaṃ gaurīvāmāṃgasaṃsthitaṃ ||
bhāratīpativālmīkaṃ śeṣasaścalam (!) īśvaraṃ ||
aṣṭadikpālakesābhavighneśāṣṭakaśevitaṃ ||
bhairavāṣṭakavṛtaṃ devaṃ mātṛmaṇḍalaveṣṭitaṃ ||
mahāpāśupatākrāṃtaṃ prathamaik(!)āvṛtaṃ prabhuṃ ||
natvā stutvā kumāraś ca idaṃ vacanam abravīt ||
cāpacaryāsu nipuṇair brahmacaryābhayaṃ karaiḥ ||
nānāmāyāvinaṃ caiva jetuṃ icchāmi rākṣasaṃ ||
tasyopāyaṃ ca tadvidyāṃ vada me karunākara ||
putro haṃ tava śiṣyo haṃ kṛpāputro him(!) eva ca || ||

īśvara uvāca ||

sādhu sādhu mahāprājño (!) kauṃcabhedanakovidaḥ ||
bramhāstreṇa vinā śatrūṃ(!)saṃhāro na bhavet kalau ||
tadvidyāṃ ca pravakṣyāmi triṣu lokeṣu dullabhāṃ (!) etc. (fol. 1v1–6)

End

homasya tu daśāṃśena, tarpaṇaṃ mārjanaṃ tathā ||
surayā tarpaṇaṃ putra, tena mārjanam ācaret ||
abhiṣeko viprabhojya (!) sāṃgayoga (!) prasiddhyati ||
nātaḥ parataro yogo vidyate bhuvi maṇḍale ||
sarvakarmavināśārthaṃ viṣanāśārtham uttamaṃ ||
rahasyātirahasyaṃ ca rahasyātirahasyakaṃ ||
iti saṃkṣepataḥ proktaṃ toṣayed dakṣiṇādinā ||
prayogasyopasaṃhāra (!) karttavyaḥ siddhikāṃkṣibhiḥ || || (fols. 35v8–36r1)

Colophon

iti śrīṣaḍvidyāgame śāṃkhyāyaṇataṃtre homavidhiviśeṣakathanam māma catustriṃśaḥ paṭalaḥ samāpta || || saṃvat 1897 sāla miti bhādraśudi 6 roja 4 śubham || || graṃthasaṃkhyā eka hajjāra asī siloka || || 1080 || (fol. 36r1–4)

Microfilm Details

Reel No. B 114/18

Date of Filming x

Exposures 41

Used Copy Berlin

Type of Film negative

Remarks retake on B 237/19

Catalogued by DA

Date 05-08-2005