B 114-18 Vagalāsāṅkhyāyanatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/18
Title: Vagalāsāṅkhyāyanatantra
Dimensions: 23.5 x 12.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/2397
Remarks: = B 237/9

Reel No. B 114/18

Title Bagalāsāṅkhyāyanatantra

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material paper

State incomplete

Size 25.5 x 12.5 cm

Folios 13

Lines per Folio 13–17

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 5-2397

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ śrīmahātripurasundaryai namaḥ ||

madhyā (!) sudhābdhimaṇimaṇḍaparatnavedyāṃ
siṃhāsanoparigatāṃ paripītavarṇāṃ |
pītāṃbarābharaṇamālyavibhūṣitāṃgīṃ
devīṃ bhajāmi dhṛtasūdanavairijihvāṃ || 1 ||

kroṃcabhedana uvāca ||

kailāsaśikharāsīnaṃ gaurīvāmāṃgasaṃsthitāṃ (!) ||
bhāratīpativālmīkiśeṣasaṃmatim īśvaraṃ || 2 ||
aṣṭadikpālakesāṣṭavighneśāṣṭakaśevitaṃ ||
bhairavāṣṭakavṛtaṃ devaṃ mātṛmaṇḍalaveṣṭitaṃ || 3 ||
mahāpāśupatākrāṃtaṃ pramathair āvṛtaṃ prabhuṃ ||
natvā stutvā kumāraś ca idaṃ vacanam abravit (!) || 4 ||
cāpacaryās tu nipunair yuddhacarmābhayaṃ karaiḥ ||
nānāmāyāvinaṃ caiva jetum icchāmi rākṣyasāṃ || 5 ||
tasyopāyaṃ ca tadvidyāṃ vada me karunākara ||
putro haṃ tava śiṣyo haṃ kṛpayā kroham (!) eva ca || 6 || (fol. 1v1–8)

Sub-Colophons

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre prathamapaṭalaḥ || 1 || (fol. 2v4)

īti (!) ṣaḍvidyāgame sāṃkhyāyaṇataṃtre dvitiyapaṭalaḥ || 2 || (fol. 3r15)

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre tṛ⁅tīyapaṭalaḥ⁆ || 3 || (fol. 4r15)

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre caturthapaṭalaṃ || 4 || (fol. 5v8–9)

īti (!) ṣaḍvidyāgame sāṃkhyāyanataṃtre pañcamaapaṭalaḥ || 5 || (fol. 6v8)

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre ṣaṣṭhapaṭalaṃ || 6 || (fol. 7v12–13)

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre saptamaḥ paṭalaḥ || 7 || (fol. 8v11)

iti ṣaḍvidyāgame aṣṭamaṃ paṭalaṃ || 8 || (fol. 10r2)

iti ṣaḍvidyāgame sāṃkhyāyanataṃtre navapaṭala (!) || 9 || (fol. 11r10)

īti (!) ṣaḍvidyāgame sāṃkhyāyanataṃtre daśamapaṭalaḥ || 10 || (fol. 12r14–v1)

End

vedāyutaṃ tarpaṇena unmād(ī) jāyate ripuḥ ||
kākaraktena saṃmiśraṃ tarpaṇaṃ śuddhavāriṇā || 23 ||
jātibhraṣṭo bhave(c cha)truḥ sa bhaven niṃdako bhuvi ||
ulūkaraktasaṃmiśraṃ vāriṇā tarpaṇaṃ tathā || 24 ||
vraṇena mriyate śatrūr (!) ayutadyayametataḥ (!) ||
śvāna⟨raktena⟩raktena saṃmiśraṃ vāriṇā tarpaṇaṃ tathā
śvānava(d ve)late (!) śatrū (!) mriyate nātra saṃśayaḥ ||
mārjāraraktasaṃmiśraṃ tarpaṇaṃ vāriṇa (!) tathā || 26 || (fol. 13r12–v3)

Microfilm Details

Reel No. B 114/18

Exposures 17

Used Copy Berlin

Type of Film negative

Remarks retake of/on B 237/9

Catalogued by DA

Date 05-08-2005