B 114-21 Mahāpratisarāvidyārājñī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 114/21
Title: Mahāpratisarāvidyārājñī
Dimensions: 25.5 x 7.5 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.: NAK 4/1928
Remarks: = B 237/15

Reel No. B 114/21

Title Mahāpratisarāvidyārājñī

Remarks part of the Pañcarakṣā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 7.5 cm

Folios 14

Lines per Folio 5

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 4-1028

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavatyai āryamahāpratisarāyai ||

evaṃ mayā śrutam ekasmin samaye bhagavān vajrameruśikhare viharati sma || tad idāniṃ (!) pravakṣyāmi bhūtasaṅghā śṛṇotu (!) me || namo buddhāya || namo dharmāya || namaḥ saṃghāya || namaḥ sarvatathāgatānāṃ || namo namaḥ sarvabuddhabodhisatvabhyaḥ (!) buddhadharmasaṃghebhyaḥ || tad yathā || oṃ vipulagarbhe vimalajayagarbbhe oṃ vimalagarbbhe vajrajvālāgarbbhe gatigahane gagaṇe gagaṇaviśodhani | oṃ guṇavati gagaṇavicāriṇī (!) gili 2 gagaliṇi 2 gili 2 giliṇi 2 gamali 2 gali 2 gabhali 2 gabhi 2 gahi 2 etc. (fol. 1v1–5)

End

sarvva (!) vai sukhino bhontu sarvvaṃ santu nirāmayā (!),
sarvva (!) bhadrāni paśyantu mā kaś cit pāpam āgamat ||

yāniha (!) bhūtāni samārgatāni (!) sthitāni bhūmāv atha vāntarikṣa (!),
kurvvantu maitrī śatataṃ prajāsau divā ca rātrau ca carantu dharmaṃ || ❁ || (fol. 14v3–5)

Colophon

āryamāhāmantrānusādhanī vīdyārāgya, pañcamamantrodhālana samāpta || || āje mahāpratīsarā ājemāhāsahasapamadanī ājemāhāmāirī āje mahāsītavatī ājye mahāmatānusādhani vīdyārājñyī samāpta ||<ref name="ftn1">The entire colophon is written with a later hand.</ref> (fol. 14v6–7) <references/>

Microfilm Details

Reel No. B 114/21

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks retake on/of B 237/15

Catalogued by DA

Date 04-08-2005


<references/>