B 115-14 Āgamavidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 115/14
Title: Āgamavidhāna
Dimensions: 31 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/251
Remarks:

Reel No. B 115/14

Inventory No. 1107

Title Āgamavidhāna

Remarks

Author Vināyakaśarmā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Binding Hole

Folios 3

Lines per Folio 15–16

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/251

Manuscript Features

On the exp. 3 is sketched a stepped deep triangle and written: bhuvaneśvarī hrīṃ 4 taṃtrasāra 38 aiʼ hrīṃ śrīṃ 1 taṃta 40 aiṃ hrīṃ aiṃ 4 taṃ 40

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ ||

varṇaiḥ paṃcāśatāsyādivibhaktair vyāptavigrahā ||
vākprasādāya me bhūyān mātṛkā viśvamātṛkā || 1 ||

varṇanirghaṃṭam ālokya samuddhṛty āgamāṃtarān ||
(2) varṇābhidhānaṃ vidadhe śrīvināyakaśarmaṇā || 2 ||

oṃkāraś ca dhruvas tāras trimātro varttulas trikaḥ ||
vedādipraṇavaḥ paṃca daivataś ca tridaivataḥ || 3 || (fol. 1v1–2)

End

bhuktimuktipradā maṃtrā guptyuktāṃ (!) sarvakarmasu ||
dhātuḥ śabdaniṣedhārthaḥ syān maṃtraṃ guptabhāṣaṇe || 108 ||

manovidita(4)saṃjñābhi (!) nirddeśe sphuṭatā bhavet ||
taṃtroktaphalasiddhis tu bhaven maṃtrasya gopanāt || 109 ||

labdho govṛttisaṃketa śabdena kṛtavān ataḥ ||
āgame sarvamaṃtrāṇāṃ (5) nirddeśaṃ guptaye (!) śiva (!) || 110 ||    || (fol. 3v3–5)

Colophon

iti śrīvināyaka[śa]rmaviracitaṃ āgamavidhānaṃ saṃpūrṇam ||

doṣā ||
doṣāvalokya karajaḥ sūribhir varṇanāmasu
kṣamā (6) kāryā bhavaty eva mahatāṃ likhane ’pi hi ||    || ❁ || ❁ || ❁ || ❁ || ❁ || (!) (fol. 3v5–6)

Microfilm Details

Reel No. B 115/14

Date of Filming 06-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 4 and on the filmcard is written B 114/14 instead of the Reel no. B 115/14,

Catalogued by MS/SG

Date 25-05-2006