B 115-16 Ādivarāhatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 115/16
Title: Ādivarāhatantra
Dimensions: 34 x 7 cm x 13 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1525
Remarks:

Reel No. B 115/16

Title Gokulākhyaparipūrṇāmṛta

Remarks assigned to the Ādivarāhatantra

Subject Vaiṣṇavatantra

Language Sanskrit

Manuscript Details

Script Maithili

Material paper

State complete

Size 34 x 7 cm

Folios 13

Lines per Folio 5

Foliation figures in left margin of the verso

Place of Deposit NAK

Accession No. 1-1525

Manuscript Features

A transcript of this MS is found on B 237/14.

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||

ādivarāhatantre ||

pṛthivy uvāca ||

anantakoṭibrahmāṇḍa xx tadbāhyasaṃsthite
viṣṇo (!) || sthānaṃ paraṃ teṣāṃ pradhānaṃ priyam uttamam ||
yatparaṃ nāsti kṛṣṇasya priyaṃ sthānaṃ mahottamam ||
tadaha (!) śrotum icchāmi kathayasva mahāprabho ||

śrīvarāha uvāca ||

guhyāt guhyataraṃ puṇyaṃ paramānandakāraṇam |
atyadbhutaṃ rahasyānāṃ rahasyaṃ paramaṃ śivam ||
durllabhānāñ ca paramaṃ durllabhaṃ sarvvamohanam ||
sarvvabhaktisaman devi sarvvatantreṣu gopitam ||
sātvatāṃ sthānamūrddhanyaṃ viṣṇor ekāntavallabhaṃ |
nityaṃ vṛndāvanaṃ nāma brahmāṇḍopari saṃsthitaṃ |
pūrṇṇabrahmasukhaiśvaryaaṃ nityam ānandam avyayaṃ || (fol. 1v1–5)

End

sarvvakaiśoramantrāṇāṃ hetu (!) cūḍāmanir mmanuḥ |
japtaṃ kurvvanti manasā punaḥ premasukhā⟪vahaṃ⟫śrayāḥ |
vāñchanti ⟪e⟫tatpadāmbhojanipunā (!) premasādhanaṃ |
tadbāhye sphaṭikādyuccaprācīraṃ sumanoharaṃ |
kusumaiḥ sitaraktādyaiś caturdikṣu samujjvalaiḥ |
ślakṣṇaṃ caturbhujaṃ viṣṇuṃ paścimadvā⟪i⟫rapālakam |
śaṅkhacakragadāpadmakirīṭādivibhūṣitam |
rakta (!) caturbhujaṃ viṣṇuṃ śaṅkhacakragadā⟪dharam⟫[[yudham]] |
kirīṭakuṇḍaloddiptaṃ dvārapālakam uttare |
gaura (!) caturbhujaṃ viṣṇuṃ śaṅkhaṃ cakraṅ gajā(!)yudhaṃ |
kirīṭakuṇḍalādyaiś ca śobhitaṃ vanamālinam |
pūrvadvāre dvārapālaṃ gauriśambhuṃ (!) prakīrttitaṃ |
kṛṣṇavarṇaṃ caturbbāhuṃ śaṅkhacakrādibhūṣitaṃ |
dakṣiṇadvāri(!)pālañ ca śrīviṣṇuṃ kṛṣṇavarṇakaṃ ||

ity eva saptāvaraṇam || || (fols. 12v3–13r1)

Colophon

iti ādivarāhataṃtre śrīvarāhapṛthvīsaṃvāde śrīmadgokulākhyaṃ paripūrṇāmṛta (!) saṃppūrṇṇaṃ || || (fol. 13r1–2)

(with a later hand:)

karāravindena padāravindaṃ mukhāravinde viniveśayantaṃ |
paṭasya (!) patrasya puṭe śayānaṃ bālaṃ mukundaṃ manasā smarāmi etc. (fol. 13r2)

Microfilm Details

Reel No. B 115/16

Date of Filming 06-10-1971

Exposures 18

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 30-11-2005