B 115-4 Agastyavratopākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 115/4
Title: Agastyavratopākhyāna
Dimensions: 30 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4842
Remarks:


Reel No. B 115-4

Inventory No. 14902

Title Agastyavratapaddhati OR Agastyamāhātmya

Remarks part of the Kulālikāmnāya/Kulākulārṇavatantra

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30 x 7 cm

Binding Hole(s) none

Folios 23

Lines per Folio 7

Foliation figures in the middle of the right margin on the verso with marginal title agastyaḥ in the left margin

Scribe Bhūdeva

Date of Copying NS 784 (~ 1664 C.E.)

Place of Deposit NAK

Accession No. 5/4842

Manuscript Features

On the front page declensions of personal pronouns and the word strī (from the top margin to the right margin) are written:

❖ tvaṃ, yuvāṃ, yūyaṃ || tvāṃ, yuvāṃ, yuṣmān || tvayā, yuvābhyāṃ, yuṣmābhiḥ || tubhyaṃ, …

vaḥ yuṣmān || naḥ asmān ||    || tvā, mā ||    || te, tvayā api bhavati ||    ||
sarvveṇa prakāreṇa, sarvvathā, evaṃ u[[bha]]yathā, anyathā, uttarathā, aparathā, yathā, tathā ||    ||
❖ keśeṣu yasya jaladāni vasanti nityaṃ
sarvvāṅgasandhiṣu sadā saritaḥ samudrāḥ |
tūryyāś ca kukṣiviṣaye madhuhā jalātmā
śrīśrīnivāsanṛpatiṃ sumatiṃ sa pāyāt ||


Glosses on the margin.

Excerpts

Beginning

❖ oṃ namaḥ śrīkumbhayonaye ||

athāgastyakathā likhyate ||

dharmmārthakāmamokṣāṇāṃ, dāyine kumbhayonaye |
sarvvadevasvarūpāya, jagato gurave namaḥ ||
balir vveṇuś ca māndhātā, dhundhumāraḥ purūravāḥ |
kārttavīryyaś ca yenaite, sthāyitāś cakravarttinaḥ ||
tasyā 'gastyamuneḥ puṇyaṃ, vratamāhātmyam uttamam |
kīrttayiṣyāmi vaikuṇṭhaṃ, natvā trailokyanāyakam ||    ||

brahmovāca ||

nāradaitāṃ mahāpuṇyā,m arghadānavidhikriyām |
agastyasya muneḥ sarvvāṃ, yathāvat kathayāmy aham ||
purā yugasahasrāṇi, viṣṇur vvāruṇinā mune, |
ārādhitaḥ prasannātmā, tasmai prodād varaṃ hariḥ ||
dakṣiṇāśām alaṃkṛtya, gatvā tiṣṭhasva vāruṇe |
hitārthaṃ sarvvalokānāṃ, saṃniyojyādya tad vratam ||
ye tvāṃ tatra sthitaṃ bhaktyā, nārccayiṣyanti mānavāḥ |
teṣāṃ sāṃvatsaraṃ puṇyaṃ, tvayi yāsyati niścitam ||
ye tvāṃ mahāvidhānena, pūjayiṣyanti vāruṇe |
viṣṇulokaṃ gamiṣyanti, te narā matprasādataḥ ||
(fol. 1v1–7)

Sub-colophon

iti kulāmnāye mahātantre gastyamāhātmye prathamo bdaḥ || 1 || (fol. 4r5)

iti nārāyaṇokte 'gastyavratamāhātmye dvitīyo bdaḥ || 2 || (fol. 6v7–7r1)

iti rudrokte 'gastyamāhātmye pāpmākhyavadho nāma tṛtīyo bdaḥ || 3 || (fol. 9v5)

iti kulārṇṇave mahātantre gastyamahātmye caturtho bdaḥ || 4 || (fol. 12r3)

iti kulākulārṇṇave mahātantre gastyamāhātmye paṃcamo bdaḥ || 5 || (fol. 13v3–4)

iti kulākulārṇṇave mahātantre gastyamahātmye ṣaṣṭho bdaḥ || 6 || (fol. 15r2)

iti kulākulārṇṇave mahātantre gastyamāhātmye saptamo bdaḥ || 7 || (fol. 18v3)

End

kārttavīrya uvāca ||
bhagavan tvanmukhodgīrṇṇa,m agastyasya mahāmuneḥ |
śrutaṃ śreṣṭham upākhyānaṃ, mahāpuṇyaphalapradam ||
aham apy ācariṣyāmi, kumbhayonivrataṃ guro |
ity uktvā taṃ namaskṛtvā, dattātreyaṃ mahāgurum ||
nijarājyaṃ yayau so tha, bubhoja dharmmato mahīm |
etat te kathitam devi, māhātmyaṃ kaumbhasaṃbhavam |
yan na kasyacid ākhyātaṃ, tava snehavaśān mayā ||
(fol. 23v1–4)

Colophon

iti kulālikāmnāye mahātantre gastyavratapaddhatiḥ samāptā ||    ||

pakṣāntarena karttavyaṃ, vratodyāpanam eva ca |
āyurhānir yyaśohāni,r ity evaṃ manur abravīt ||
yadā saṃkramaṇaṃ prāpte, tṛtīyāditithau tadā |
kuṃbhayoner vratasyāpi, kuryyād udyāpanaṃ śubhaṃ ||
pratipadi dvitīyāyāṃ, prāpte saṃkramaṇaṃ yadā |
naiva kuryyāt tadā nūnaṃ, vratodyāpanam eva ca ||    ||

yāte bde śrutidantighoṭakamite māse 'site phālguṇe,
govindasya tithau di[[ne]] śaśadhare svarggapradāṃ puṇyadām |
kumbhodbhūtamahāmuner vratakathāṃ śrīdāṃ śubhāṃ śarmmadāṃ,
bhūdevo likhati sma tāṃ gaṇapatir ggovindasevārataḥ ||
saṃ 784 ||    ||
(fol. 23v4–7)

Microfilm Details

Reel No. B 115/4

Date of Filming 06-10-1971

Exposures 28

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 25-06-2013