B 118-4 Kulavṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 118/4
Title: Kulatantra
Dimensions: 31 x 12.5 cm x 149 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4975
Remarks:

Reel No. B 118/4

Inventory No. 36764

Title Kulavṛtti

Remarks

Author Pūrṇānandanātha

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Binding Hole(s)

Folios 159

Lines per folio 13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kulavṛtti. and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4975

Manuscript Features

The author writes interesting information related to him and his work at the end of the text.

Some folios are out of focus.

On exp. 2 is written:

kulavṛttitantram

pūrṇānandaracitam

(ādyakhaṇḍaḥ)

Excerpts

Beginning

oṁ namo gaṇapataye ||

daśaguṇaśatapatraprollasadbrahmapadma-

pramilitaguṇaśe – pronmiladbindupīṭham ||

⟪bhāja⟫[[śraya]]ta gurupadābjaṃ †nyatābjaṃ sadābhaṃ†

hṛdayakaluṣaśāntyai sarvaśāstrānuśāntyai || <ref>pāda d is unmetrical. The scribe gives correction or addition sign but nothing is corrected or added.</ref>


kanakakaṭakajñaptir iva yasmiñ jagattrayam ||

kāmātītaṃ vacotītaṃ manotītam upāsmahe ||


nānātantrāt samākṛṣya saṃkṣepeṇa kulārcanām ||

kulavṛttiṃ tanomy enāṃ puruṣārthaphalāptaye ||


saṃsāraduḥ[kha]dāvāgner dahyataḥ sakalāñ janān ||

uddidhī[[rsuḥ]] kṛpāsāraḥ pūrṇānando ʼham ādarāt ||


santīha yady api granthāḥ saṅgrahāḥ kṛtinirmitāḥ ||

tathāpi kriyate tatra hetuṃ grantho vadiṣyati ||


kulavṛttir iyaṃ kanyā kulīnāya pradīyate ||

yathāśāstraṃ kulīnena lālanīyā sukhāptaye || (fol. 1v1–4)


End

alipiśitapurandhrībhogapūjāparo ʼhaṃ

bahuvidhakulapūjārambhasaṃbhāvito ʼham ||

paśujanavirato ʼhaṃ bhairavībhāvako ʼhaṃ

gurucaraṇarato ʼhaṃ bhairavo ʼhaṃ śivo ʼham ||


iti maṅgalastotraṃ samāptam || ||


nepāle ca samārambhe utpattiḥ kāmarūpake ||

samāptis tu jayantyāṃ hi kulavṛttir iyaṅ gatiḥ ||


śrīśrīsvayaṃprakāśānāṃ gurūṇāṃ śiṣyasattamaḥ ||

śrīdrugāśaktisaṃyuktaḥ śrīdurgāṃghriprapūjakaḥ ||


āsīd vipravaraḥ sadātithiparaḥ saddivyadharmānvitā(!)

bhoktā bhojyayutaḥ prasannahṛdayaḥ śrībaṅgadeśāśrayaḥ ||

kṛṣṇānanda iti prasiddhakathanaḥ kāṣṭhāni pūrvāśrito

bhaṭṭācārya iti pralabdhapadakas tajjanmadehovṛttaḥ ||


labdhā sanyāsidharmaṃ viditapadaḥ pīṭhanevālavāsaḥ

śrīdevīpādapadmaṃ praṇihitahṛdayaḥ karmasaṃśuddhacetāḥ ||

pūrṇānandabhidhānaḥ praśamarasahṛdaḥ prāptabhāvo guror yaḥ <ref>pāda a is unmetrical</ref>

so ʼyaṃ śrīkaulikānāṃ hitakaraṇamatiḥ kaulavṛttiṃ vidadhyau || ||


śrīpūrṇānandanāthena kṛtāyāṃ gurubhāvataḥ ||

kulavṛttau svataṃtrāyāṃ triṃśatpaṭala īritaḥ || 30 || || (fol. 159r5–10)


<references/>


Colophon

ādyakhaṇḍaḥ sampūrṇaḥ || (fol. 159r11)

Microfilm Details

Reel No. B 118/4

Date of Filming 08-10-1971

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 11-08-2011

Bibliography