B 13-14 Mādhavānalakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/14
Title: Mādhavānalakathā
Dimensions: 32.5 x 5 cm x 18 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kathā
Date: LS 542
Acc No.: NAK 1/1320
Remarks:

Reel No. B 13-14

Title Mādhavānalakathā

Subject Kathā

Language Sanskrit and Maithili

Manuscript Details

Script Maithili

Material palm-leaf

State complete and undamaged

Size 32.5 x 5 cm

Binding Hole 1 in the centre

Folios 17+1

Lines per Folio 5-7

Foliation figures in the left margin of the verso

Date of Copying LS 542 pauṣabadi 3 ravi (~ 1672 AD)

Place of Copying Supaulīgrāma

Place of Deposit NAK

Accession No. 1-1320

Manuscript Features

Written on odd-shaped palm-leaves.

Excerpts

Beginning

oṃ namaḥ śivāya ||

praṇamya parayā bhaktyā haṃsayānāṃ sarasvatīṃ |
tasyāḥ prasādam āsādya kariṣyāmi kathām imāṃ ||
asti saṃsārabhūtalālaṅkārabhūtā puṣpāvatī nāma nagarī tatra ⁅hi⁆
nirāmayā nirātaṅkāḥ santuṣṭāṣ paramāyuṣaḥ |
vasanti yatra sudhiyaḥ kālajñāna 〇 iva prajāḥ ||

tatra nagare rājā govindacandro nāma tasya rājñīnāṃ saptaśatāni tāsāṃ madhye paṭṭarājñī mahādevī padminījātiḥ padmā⟪pa⟫vatī nāma varttate | anyāś citriṇiśaṅkhinīhastinījātayaḥ | tathā hi

strīṇāṃ catasro jātayaḥ tad uktaṃ
padminī citriṇī caiva śaṅkhinī hastinī tathā |
pratyekan tu varastrīṇāṃm (!) uktaṃ jāti catuṣṭayaṃ || (fol. 1v1–4)

End

vikramādityo vadati bho vetāla yadi mayi tuṣṭo si tadā mṛtau strīpuruṣau jīvaya tau tato vetālābhyām avaśyam ity uktvā mādhavānalakāmakandalāśura..khe amṛtaṣekaḥ kṛtaḥ tena tāv atyantasundarau bhūtvā jīvitād utthitau tato rājā saharṣo jātaḥ || uktañ ca ||

vijetavyā laṅkā caraṇataraṇīyo jalanidhir
vipakṣaṣ paulastyo vaṇabhuvi sahāyāś ca kapayaḥ |
tathā hy eko rāmaḥ sakalam avadhīd rākṣaṣakulaṃ |
kriyāsiddhiḥ svatve vasati mahatāṃ nopakaraṇe ||

rājā tāv ādāya saharṣaḥ sasainyaḥ svanagara āgatya śubhe lagne vivāhaṅ kārayāmāsa gajāśvavane bhūmādikaṃ datvā svanare ? sthapitau (!) tayoś ca parasparam anudinaṃ mahatī prītir jjātā ||

paropakārarasiko dātā sāhasanirbbhayaḥ |
vikramādityasamo rājā na bhūto na bhaviṣyati || (fols. 16v3–17r2)

Colophon

iti mādhavānalakathā samāptā || lasaṃ 542 pauṣabaditṛtīyāyāṃ ravau supauligrāme || śrīr astu || || (fol. 17r2)

deṣi bhavara bhitiṃ lihala bhujagapati
jasumane parama tavāste sekave suvadani
ṛpa-iteṃ phaṇimani cihnambiā iṇituapāṣe |
mādhava tvarita kavi asumadhyāne tuaati (fol. 17r3)

Microfilm Details

Reel No. B 13/14

Date of Filming 21-08-70

Exposures 22

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 11-12-2005