B 13-21 Alakāvarṇana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/21
Title: Alakāvarṇana
Dimensions: 30 x 5 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/363
Remarks:

Reel No. B 13-21

Title Alakāvarṇanam

Remarks assigned to the Skandapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged

Size 30 x 5 cm

Binding Hole 1 in the centre

Folios 11

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-363

Manuscript Features

Foliation is not seen due to the damage at margins.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

tan manmahe maheśānaṃ, maheśānapriyārbbhakaṃ |
gaṇeśānaṃ karigaṇe, śānānanam anāmayaṃ ||

gaṇāv ūcatuḥ ||

///ndhavatīpuryyāḥ surūpaṃ te nirūpitaṃ |
tasyāḥ prācyāṃ kuberasya śrīmaty eṣālakāpurī || (fol. 1v1-2 )

End

itthiṃ (!) sakhitvaṃ śrīśambhoḥ prāpaiṣa dhanadaḥ paraṃ |
alakāṃ samarāyaiṣa (!) kailāsaḥ śaṅkarālayaḥ ||
puryyā (!) yakṣeśvarāṇān te, surūpam iti varṇitaṃ |
yac chrutvā sarvvapāpebhyo naro mucyed asaṃśaya (!) || (fol. 11v1-2 )

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe, gandhavatyalakāvarṇṇanan nāma trayodaśo dhyāyaḥ || (fol. 11v3)

Microfilm Details

Reel No. B 13/21

Date of Filming 21-08-070

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002