B 13-32 Vyāsaśukasaṃvāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/32
Title: Vyāsaśukasaṃvāda
Dimensions: 23 x 4 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/368
Remarks:

Reel No. B 13-32

Title Vyāsaśukasaṃvāda

Subject Purāṇa/ Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete and undamaged

Size 23 x 4 cm

Binding Hole 1 in the centre left

Folios 35

Lines per Folio 4-5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying [NS] 602 kārtikaśudi 4 (~ 1482 AD)

Place of Deposit NAK

Accession No. 5-368

Manuscript Features

Writing is rubbed off on fols. 1v-2r and 17v-18r.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

janmejaya(!) uvāca ||

bhagavan śrotum icchāmi mahātmyaṃ(!) ca śukasya ca |
parañ ca samvādaṃ vyāsasya ca mahāmuneḥ |
pitāputravivādañ ca tan me brūhi dvijottama ||

vaiśaṃpāyana uvāca ||

śṛṇu rājan avahito, yathā teṣāṃ mahātmanāṃ |
samvādañ ca vacaḥ śreṣṭhaṃ vareṇyañ caiva bhārata || (fol. 1v1–4)

End

vaiśaṃpāyana uvāca ||

evaṃ nivarttate harṣāt vyāsaputro mahātapāḥ |
upanayet tataḥ kanyāṃ dhīvarīṃ nāma nāmataḥ ||
upapadyante dhīvaryā(!) ṣaḍ ete śukasūnavaḥ |
bhūriśravāḥ prabhuḥ śambhuḥ kṛṣṇo goraś(!) ca paṃcamaḥ ||
kanyā kīrtti(!) matiś caiva yogamātā dhṛtavratā |
ya imaṃ śṛṇuyān nityaṃ paṭhed vā dhārayed atha ||
sarvvapāpā vinimukto(!) lokayor ubhayor api |
dharmmam arthaś ca kāmaś ca labhate vātra(!) saṃśayaḥ ||
dusvapnañ ca duraktañ(!) ca naśyate nātra saṃśayaḥ |
yaḥ pūmān sevate bhaktyā saṃvādam imam adbhutaṃ ||
[[sa]]phalaṃ śīghram āpnoti vyāsasya vacanaṃ yathā || (fols. 34v3–35v2)

Colophon

iti vyāsaśukasaṃvādaḥ parisamāptaḥ || śubham astu sarvvadā vṛddhir astu || ❁ || ❁ || samvat 602 kāttika śuddhi 4 śubha || ❁ || (fol. 35v2–3)

Microfilm Details

Reel No. B 13/32

Date of Filming 24-08-1970

Exposures 37

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002