B 13-37 Hariścandropākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/37
Title: Hariścandropākhyāna
Dimensions: 33 x 4.5 cm x 30 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/365
Remarks:

Reel No. B 13-37

Title Hariścandropākhyāna

Subject Kathā

Language Sanskrit

Text Features written in functional Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 33 x 4.5 cm

Binding Hole 1 in the centre left

Folios 30

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 5-365

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

nārāyanaṃ namaskṛtya naraṃ caiva narottamaṃ |
devī sarasvatī caivaḥ (!) tato jayam udīrayet || ||

janmejaya (!) uvāca ||

hariścandrakathā rāma (!) agastyena tu kathyate |
śrutam (!) icchāmi tat sarvvaṃ tan me brūhi tapodhana || (fol. 1v1–2)

Extracts

rāma uvāca ||

pitur ddaśarathādeśaṃ saṃjāta me mahāmuni (!) |
tenāhaṃ māgatauraṇyaṃ sametaṃ bhrātalakṣmaṇau (!) || (fol. 3r1)

agastovāca(!) ||

śṛṇu tvaṃ vahito (!) rāma pūrvvavṛttaṃ kathādbhutaṃ |
hariścandra-upākhyānaṃ pavitra (!) pāpanāsanaṃ || (fol. 5v1)

viśvāmitrovāca ||

evam astu prakurvvāmi hitaṃ śakrasya kāraṇaṃ (!) |
devānāṃ brahmavākyenaḥ(!) nayo pi anayo ʼpi vā || (fol. 9v2-3)

hariścandra uvāca ||

śnānaṃ kurvvāmy (!) ahaṃ vipra tvatprasādena nānyathā |
pratigrahaṃ pradāsyāmi yat kiñci tava rocyate (!) || (fol. 14v1-2)

kuṭany uvāca ||

ṣaṣṭirbhāra suvarṇṇasya gṛhna gṛhna dadāmy ahaṃ (!) |
aho eṣa mahābhāva striyāsmākaṃ pradīyatāṃ (!) || ||

agastovāca (!) ||

etac chrutvā hariścandraḥ viṣadam paramaṅ gataḥ | (fol. 18v3-5)

hā putra kumārañ ca mama muñca kuto gataḥ (!) |
hā suśīla mahāprājña guṇavantaṃ vicakṣaṇaṃ || (fol. 25r3-4)

agastovā (!) ||

etad vacanamātreṇa sarvve devā (!) samāgatā (!) |
indra-m-airāvatīrūḍho (!) haṃsārūḍho prajāpatiḥ || … (fol. 28r4)

End

agastyovāca(!) ||

hariścandrakathā rāma etac chrutvā prayatnataḥ |
viṣādaṃ naiva karttavyaṃ satyaṃ dhairyaṃ ca na tyajet ||
tvaṃ hi satyasamāyukto hatvā śatrūḥ(!) na saṃśayaḥ |
śītā saṃprāpyate(!) nūnaṃ sobhanañ ca bhaviṣyatiḥ(!) ||
ye śṛṇvanti upākhyānaṃ hariścandrasya mānavāḥ |
svarggalokam avāpnoti hariścandrasamaṃ bhavet(!) ||
ye śṛṇvanti kathā divyāṃ sarvvapāpai pramucyate(!) |
putrapautrasamṛddhas tu satyam eṣā pravartate (!) || ❁ || (fol.30v1-4)

Colophon

iti hariścandra-upākhyāna samāptaḥ(!) || ❁ || śubham astu sarvvadā || (fol. 30v4)

Microfilm Details

Reel No. B 13/37

Date of Filming 16-09-1970

Exposures 31

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002