B 132-2 Puraścaryārṇava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 132/2
Title: Puraścaryārṇava
Dimensions: 37 x 15.5 cm x 383 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1831
Acc No.: NAK 2/376
Remarks: by Pratāpasiṃha; I


Reel No. B 132-2 Inventory No. 56266

Title Puraścaryārṇava

Author ascribed to the King Pratāpasiṃha Sāha

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 58a, no. 3258

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 37.0 x 15.5 cm

Folios 383

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the word pura. and in the lowerr right-hand margin under the word rāmaḥ

Illustrations Two; picture on the cover-leaf of the god Brahmā with Śiva in exp. 4 and Śeṣaśāyī viṣṇu with Lakṣmī and appearence of Brahmā in the exp. 418

Date of Copying SAM (VS)1831

King Pratāpasiṃha Sāha

Place of Deposit NAK

Accession No. 2/376

Manuscript Features

Table of contains appears in the expos. 5-16.

Missing fol. 239v appears in the exp. 352.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śuṇḍādaṇḍapracaṇḍaprahatihaṭhadalat prauḍhador daṇḍadṛpyad

daityandrānīkamuṇḍotkararacitasamittāṇḍavakṣoṇiśobhaḥ ||

pratyūhadhvāntadhāmādhipatir adhipatiḥ siddhim iddho gaṇānāṃ

dadyād ardīndrakaṃnyāsmaraharatapanānandasaṃvarddhano vaḥ || 1 ||

brahmo mādhavamādhavātmakatanuś chāyānanaprasphuran

mugdhāṃbhojamadhuvratodyaśamanaḥ sākṣī jagatkarmaṇaḥ ||

dhvastagrastasamastapiṣṭhapa(!)paritrāṇe nirasta samas

tigmāṃśus tridaśāgraṇīs tribhuvanas tudyos tu vaḥ śreyase || 2 || (fol. 1v1–4)

End

yadviṣṇuṃ pravadanti vaiṣṇavagaṇāḥ śaivāḥ śivaṃ manvate |

ga(!)ṇēśā nigadaṃti dantivadanaṃ saurā dineśaṃ viduḥ

ce(!)chaktiṃ kalayaṃti śāktanivahāḥ sāṃkhyā(!) paraṃ pūruṣaṃ

brahma bra[[hma]]vido vadanty avatu vas ta(!) daivyasiṃhaṃ mahaḥ

vibhraty adbhutabhūtibhūtapavaco vaicitracitrāmṛtas

śrotatśālinisaṃnibaṃdhanasu(!)rit saṃbhedam abhyarhitaṃ

navye smi(!) naradevanirmitapuraś caryyārṇave dvādaśaḥ

sadyuktisphuṭamauktikotkararuco tuṃgastaraṃgo gataḥ (fol. 372v6–8)

Colophon

iti śrīgirirājacakracūḍāmaṇinaranārāyaṇetyādivividhavirudāvalīvirājamānamānonnataśrīmamnmahārājādhirājaśrīpratāpasiṃhasāhadevaviracite puraścaraṇārṇave brahmādimaṃtrapuraścaraṇapūrvvakaṃ yaṃtras tavakavacādipuraścaraṇabhedanirūpaṇaṃ nāma dvādaś taraṅga (!) samāptaṃ(!) śubham || śubhāni saṃtu sanāt śrīmahāmāyādevyai namaḥ śrīguhyakālikāyai namaḥ || || saṃ 1831 (fol. 372v8–12)

Microfilm Details

Reel No. B 0132/02/

Date of Filming 15-10-1971

Exposures 420

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols.  6v–7r, 16v–17r, 20v–21r, 49v–50r, 113v–115r, 148v–149r, 168v–169r, 190v–192r, 211v–212r, 212v–215r, 216v–217r, 225v, 226v, 234v, 235v, 238v–239r, 240v–241r, 243v–244r, 247v, 248, 249v–250r, 257v–258r, 263v–264r, Three exposures of fols. 3v –4r, 246v–247r,

Catalogued by MS

Date 10-03-2008

Bibliography