B 133-7 Pratiṣṭhātantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 133/7
Title: Pratiṣṭhātantra
Dimensions: 32 x 12 cm x 167 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1978
Remarks:


Reel No. B 133-7 Inventory No. 54948

Title Pratiṣṭhātantra

Remarks assigned to the Niśvāsamahātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State complete

Size 32.0 x 12.0 cm

Folios 167

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation pratiṣṭhā. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Pūrṇaprasāda Śarmā

Date of Copying NS 180 (original MS), VS 1982 (modern copy)

Place of Copying Kāṣṭhamaṇḍapa

King Tribhuvana Bir Bikram

Donor C. I. E. Vidvanmaṇī Hemarāja Śarmā

Place of Deposit NAK

Accession No. 5/1978

Manuscript Features

Fols. 22r and 51r contain some marginal notes at the top. Fol. 59v contains marginal notes above and below the text.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||     ||

kailāśaśikhare ramye nānāratnopaśobhite ||

siddhavidyādharākīrṇe yakṣagandharvasevite ||

tatrāsīno mahā(2)devaḥ śrīkaṇṭhaḥ surapūjitaḥ ||

praṇamya caraṇau tasya devī vacanam abravīt ||

bhagavan sarvadharmajña lokanātha jagatpate ||

pratiṣṭhāṃ devade(3)vasya śrotum icchāmi tattvataḥ ||

dṛṣṭā bahuvidhā dharmās tvatprasādān mayā ⟪pra⟫[[vi]]bho ||

śivadharmāt paro dharmo na bhūto na bhaviṣyati ||

sarva(4)sādhāraṇ⟪ā⟫aṃ dharm⟪ā⟩⟩aṃ suviśuddh⟪ā⟫aṃ śivātmakam ||

kathayasva mahādeva liṅgasaṃsthāpanaṃ vibho ||

liṅgasya piṇḍikāyāś ca prāsādasya (5) maheśvara ||

ācāryamūrttipānāś ca lakṣaṇaṅ kathayasva me ||

jñānaṃ jñeyaṃ tathā cāpi yan mayā na pracoditam ||

tat sarvaṃ mama deveśa kāruṇyād vaktum a(6)rhasi || (fol. 1v1–6)

End

jñātavyaṃ cātra vaktavyaṃ karttavyaś caiva yad bhavet ||

tat sarvaṃ savi(166r1)śeṣeṇa kathitaṃ suparisphuṭam ||

evaṃ yathākrameṇoktaṃ pratiṣṭhātantram uttamam ||

śāstrārthasaṃgrahārthan tu paṭalaṃ samudāhṛtam ||

iti yathākrameṇaiva (2) vāstutattvasamanvitam ||

yuktiyuktaṃ susampūrṇaṃ nirapekṣaṃ sudurlabham ||

nisvāsākhye mahātantre bījabhede mahātape ||

pratiṣṭhātantram ākhyātaṃ sa(3)māptaṃ śāstram uttamam ||

rakṣaṇīyaṃ prayatnena śivoktaṃ jñānam uttamam ||

dātavyaṃ gurubhaktāya nānyasmai saṃpradāpayet ||

catuḥṣaṣṭhisahasran tu śāstraṃ (4) vai ślokasaṃkhyayā ||

kathitaṃ saviśeṣeṇa niḥsandigdham anākulam ||     || (fol. 165v9–166r4)

Colophon

iti niśvāsākhye mahātantre pratiṣṭhātantraṃ parisamāptam iti ||

nepālarājakīyapustakālayasthitaṃ 180 parimita(nepāla)samvtasaramāghaśuklatṛtīyāyāṃ śrībaladevarājye likhitaṃ prācīnatā(5)lapatrapustakam (!) avalambya śrīpañcakālaṅkṛtamahārājādhirājatribhuvanavīravikramaśāhadevavijayarājye śrīśrīśrīmahārāja(6)candraśaṃśeravarmapradhānasācivyaparipālite nipāladeśe kāṣṭhamaṇḍaparājadhānyāṃ 1982 vaikramavarṣe nirantarasārasvatarasā(7)bhiṣekāpyāyitacetasāṃ ‘mānyavara’ ‘sī. āi. i.’iti padavīvibhūṣitānāṃ śrīmadrājagurūṇāṃ śrīhemarājaśarmavidvanmaṇīnāṃ (8) bhāratībhavanākhya­svakīyamahāpustakālayesthāpanārthaṃ (!)  tadājñayā pūrṇaprasādaśarmaṇā likhitam idaṃ pustakaṃ, prācīnāni (166v1) tālapatrapustakāntarāṇi (!) saṃvādya labdhaiḥ pāṭhāntarair yāvac chakyaṃ saṃskṛtaṃ ca | yasmin varṣe etat pustakaṃ likhitaṃ tasminneva (2) varṣe nepālarājyāntargatānām ekapañcāśatsahasrasaṃkhyānāṃ yāvatāṃ dāṣānāṃ koḍhyardharūpyakamitaṃ mūlyadravyaṃ tatsvā(3)mibhyo (!) vitīrya dāsatvamocanena dāsatvaprathāyāḥ samūlonmūlanaṃ vidhāya nepālasāmrājyaṃ śrī3mahārājaiḥ sarvataḥ (4) samujjvalīkṛtam | tatpūrvavatsare ca rāṣṭradvayasauhārdāvarjitād bhāratīyavṛṭiśasāmrājyād avāpta jī. sī. vī., jī. (5) sī. yas. āi., jī. sī. yam. jī., jī. sī. bhī. o., ḍī. sī. yal., ānararī janarala vṛṭiśa ārmī., ānararī (6) karṇela phorthagorkhāj., ityādimahoccapadvīkāya, cīnasāmrājyād api pūrvopagata ‘thoṅga lin pimmā ko (7) kāṅga vāṅga syān’ padavīkāya, śrī3mahārājāya candraśaṃśerevarmaṇo, vaikramīya 1971varṣaprārabdhamahāyuddhāvasara(8)prāptasāhāyyaparituṣṭāt svaguṇagauravasaurabhākṛṣṭāc ca prajātantraphrānsasāmrājyān mahccaṃ ‘grāṃd aphise ed lāle (9) ji oṃ d aneyar’ iti padavīpratiṣṭhāpatraṃ samupagatam | vṛṭiśasāmrājyasya nepālasāmrājyasya ca navīnaṃ nānālā(167r1)bhapūrṇaṃ sandhipatraṃ sampannam | śrīpaśupatināthaprasāde jīrṇoddhāreṇa suvarṇacchadir navīkṛṭā etādṛśair vatsarāntarī(2)ṇair nānānandaiḥ praphullitacetaḥ suprajājaneṣu ekatamena bhaktaparamānunedam alekhi || (fol. 166r4–167r2)

Microfilm Details

Reel No. B 133/7

Date of Filming 15-10-1971

Exposures 174

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r, 16v–17r, 39v–40r, 103v–104r, 115v–116r, 129v–130r

Catalogued by RK

Date 11-05-2007

Bibliography