B 133-8 Prāyaścittapaṭalasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 133/8
Title: Prāyaścittapaṭalasaṅgraha
Dimensions: 26 x 10 cm x 113 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/76
Remarks:

Reel No. B 133-8

Title Prāyaścittasamuccaya

Remarks The name of the text and the author are supplied according to the colophon found in another manuscript with the same text which is described by Śāstri 1989 (p. 215) as number 1297.

Author Hṛdayaśiva

Language Sanskrit

Manuscript Details

Script Newari, Devanāgarī

Material paper

State complete, good condition

Size 26.0 x 10.0 cm

Binding Hole none

Folios 113

Lines per Folio 7-10

Foliation numbers both in the right margin of the verso with marginal title "rāma" and on the left with marginal title "pāci"

Place of Deposite National Archives, Kathmandu

Accession No. 1-76

Manuscript Features

Written by two scribes, the second begins after fol. 12. The verso side of folio 77 has been left blank, except for foliation.

Excerpts

Beginning

oṃ namaḥ śivāya ||

maheśvaraṃ namaskṛtya bhavapāśavināśakaṃ |
jñānakriyātmikāṃ devīṃ śaktiṃ ca śivaśīlanīṃ ||
praṇamya parayā bhaktyā nandiskande(!) vināyakān |
śivajñānapraṇetāraṃ bhaktyā ca parameṣṭinaḥ(!) ||
atha pāpaviśuddhyarthaṃ prāyaścittaṃ samāsataḥ
vakṣye 'ham āgamoddiṣṭaṃ, sādhakānāṃ kriyāvatāṃ |
samayācārayuktānāṃ sādhakānāṃ tu sarvvadā |
jāyate vividhā siddhir uttamādhamamadhyamā ||
anyathā sidhyate naiva prāyaścittavilaṅghanāt |
kṛṣiphalaṃ yathā kṣetre rakṣitavyaṃ gavādtitaḥ |
rakṣaṇīyaṃ yathā(!) dharmmaṃ caturṇṇām api tatsamaṃ |
ācāryaḥ sādhako vāpi putrakaḥ samayī tathā
etaiś ca rakṣaṇīyan tu prāyaścittādibhiḥ punaḥ | (1v)

Sub-Colophons

iti puskare pārameśvare mahātantre sāmānyaprakaraṇe prāyaścittaṃ|| 1 || (3v)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe bhojyānnapaṭalaḥ || 2 || (4r)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe prāya+ttapaṭalaṃ || 3 || (5v1-2)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe gomadhyaṃ gāthāś ca paṭalaḥ || 4 || (5v)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe śivālayamaṇḍalaṃ || 5 || (7r)

iti puṣkarapārameśvaramahātantre sāmānyaprakaraṇe parvvatāgrapaṭalaṃ || 6 || ( 8v)

iti puṣkare pārameśvare mahātantre sāmānyaprakaraṇe bhojanottaraphalaṃ || 7 || (11v)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe pātraśuddhipaṭalaṃ || 8 || (12r)

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇe prāyaścittapaṭalaṃ || 9 || (12v)

iti svāyambhuve sūtrasaṃgrahe prāyaścittapaṭalaṃ || 10 || (16v)

iti śivadharmmā(!)ttare prāyaścittapaṭalaṃ || || (22r)

iti kiri(!)ṇākhyāmahātantre dvicatvāriṃśatamaḥ palaḥ(!) || 12 || (22v)

iti kiri(!)ṇākhye mahātantre tricatvāriṃśatitamaḥ paṭalaḥ || 13 || (24v)

iti kiri(!)ṇākhye mahātantre catuścatvāriṃśatimaḥ(!) paṭalaḥ || 14 || (26r)

iti kiraṇākhye mahātantre paś(!)catvāriṃśatimaḥ paṭalaḥ || 15 || (27r)

iti kiri(!)ṇākhye mahātantre ṣaṭcatvāriṃśati(!)maḥ prāyaścittapaṭala(!) || 16 || (28r-28v)

iti pratiṣṭhāpārameśvare mahātantre prāyaścittapaṭalaṃ || 17 || (40v)

iti devīmate prāyaścittapaṭalaṃ || 18 || (45r)

iti haṃsapārameśvare mahātantre prāyaścittaprakaraṇaṃ || || (47v)

iti paṃcaśakapārameśvare prāyaścittam idaṃ || 20 || (48r)

iti tilakapārameśvare prāyaścittaprakaraṇaṃ || 21 || (49v)

iti maga(!)ṅgapārane(!)śvare mahātantre prāyaścittaprakaraṇaṃ || 22 || (51v)

iti pārāke prāyaścittapaṭalaḥ || 23 || (53v)

iti vidyāpurāṇe prāyaścittapaṭalaṃ || 24 || (56r)

iti raurave prāyaścittam idaṃ || 25 || (56v)

iti mṛgendratatvasaṃhitāyāṃ prāyaścittapaṭala(!) || 26 || ( 57v)

niḥśvāsaprāyaścittaprakaraṇaṃ samāptam iti || 27 || (59r)

iti savaidyādhare<ref name="ftn1">Beginning of this chapter: saptavidyādharaprāyaścittam likhyate || (59r)</ref> prāyaścittam idaṃ || 28 || (59r)

iti niḥśvāsottare prāyaścittaṃ samāptam iti || 29 || (59v)

iti sāhasre śivabhede prāyaścittaṃ samāptaṃ || 30 || (61r)

iti vāmadevīye kriyāsaṃgrahe prāyaścittapaṭalaṃ || 31 || (69r)

iti ādye jayadrathādhikāre piṅgapi(!)lāmate prāyaścittapaṭalaṃ || 32 || (72v)

iti sarvvasvachande dvādaśasāhasre prāyaścittapaṭalaṃ || 34 || (80v)

iti kāmikāpraśnāvatāre kāmikākhye prāyaścittaṃ samāptam iti || 35 || (81v) ||

iti siddhayogeśvarīmate caturvviṃśatisāhasre bījabhede prāyaścittapaṭalaṃ samāptaṃ || 36 || (82v-83r)

iti bh[[ai]]raca(!)sroga(!)si siddhayogeśvarīmate sārddhatrisāhasrikacūḍāmaṇitantre uttarottare jñānādhikārabhairavodyāne prāyaścittapaṭalaṃ || 37 || (85v)

iti siddhayogeśvarīmate caturvviṃśatisahasre trikasārotta(!)prāyaścittapaṭalaṃ samāptam iti || 38 || (86v)

iti sarvvajñānamahodadhau prāyaścittaprakaraṇaṃ samāptam iti || 39(!?) || (87v)

iti rasachande ṣatsāhasre prāyaścitta‥ idaṃ || 39 || (88v)

iti picumate prāyaś(!)ittaṃ samāptam iti || 40 || (89r)

iti pārameśvare mahātantre sānyaprakaraṇe gurvinībhojyānnapaṭalaṃ samāptam iti || 41 || (90r)

iti āgneye mahātantre prati‥tantre mohacūrottaraṃ samāptaṃ || 43 || (97v)

iti cā(!)thule mahātantre āgneyākhyasāmānyaprāyaścittavidhānaṃ || 44 || (106v)

<references/>

End

dviguṇaṃ sthaṇḍile prāhus tastāl(!)agnau hutāsane ||
avisarjjitapātre tu prāyaścittaṃ ci(!)nirddiśet ||
śivāgniṃ dhārayed yatnāt praśāntaś cet pramādataḥ ||
aghorasyāyutaṃ jāpyan tadā śuddhir nna cānyathā ||
seśvare dviguṇo(!) jāpāḥ kartavyās tu viśeṣataḥ ||
kīṭāmiṣādi naivedye darśanā(!) chatataḥ śuciḥ ||
pramādāmiṣadānena bahurūpāyutā(!) ch(u?)ciḥ ||
śataṃ prāṇyaṅgadhūpe tu paśca(!)mam parivarttayet ||
pātrābhighāte dviśataṃ japtavyaṃ dakṣiṇasya tu ||
tripaś(!)casaptadaśabhir ācāryes(!) tatra(!)pāragaiḥ ||
svaśāstraniyatātp(!)āśaiḥ prāyaścittaṃ pradāpayet ||
na mūrkhadīrghasūtrair vvā nā(!) nāstikair vātha hetukaiḥ ||
yathāśāstropadiṣṭan tu na nya(!)naṃ nādhikaṃ kva cit ||
nyu(!)nād(!)ikapradānena deśiko narakaṃ vrajet ||
tasmāt sarvvaprayatnena yathoktan tu samācaret ||
iti vāthule mahātantre prāyaścittapaṭalaṃ samāptaṃ || 45 || ❁ || ○ || (112v-113r)

Microfilm Details

Reel No. B 133/7

Date of Filming 15-10-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 17-08-2004

Bibliography Hara Prasāda Śāstri: A catalogue of palm-leaf and selected paper mss. belonging to the Durbar Library Nepal. Calcutta 1915. Reprinted in: Grünendahl, Reinhold: A Concordance of H.P. Śāstri's Catalogue of the Durbar Library and the Microfilms of the Nepal-German Manuscript Preservation Project. Publications of the Nepal-German Manuscript Preservation Project 1. Stuttgart 1989.