B 134-8 Prāyaścittapaṭalasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 134/8
Title: Prāyaścittapaṭalasaṅgraha
Dimensions: 32 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1832
Remarks:

Reel No. B 134/8

Title Prāyaścittasamuccaya

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.8 x 8.5 cm

Folios 15

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 4-1832

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

maheśvaraṃ namaskṛtvā, bhavapāśavināśakaṃ |
jñānakriyātmikā devī, śaktiñ ca śivaśīlanīṃ ||
praṇamya parayā bhaktyā, nandiskandavināyakān |
śivajñānapraṇetāraṃ, bhaktyā ca parameṣṭhinaḥ(!) ||
atha pāpaviśuddhyartha,m prāyaścittaṃ samāsataḥ |
vakṣye ’ham āgamoddiṣṭaṃ, sādhakānāṃ kriyāvatāṃ ||
samayācārayuktānāṃ, sādhakānāṃ tu sarvadā |
jāyate vividhā siddhi,r uttamādhamamadhyamā ||
anyathā sidhyate naiva prāyaścittavilaṃghanāt |
kṛṣiphalaṃ yathā kṣetraṃ rakṣitavyaṃ gavāditaḥ ||
rakṣaṇīyaṃ tathā dharmmaṃ, caturṇām atitatsamī |
aācāryaḥ sādhako vāpi putrakaḥ samayī tathā ||
etaiś ca rakṣaṇīyas tu prāyaścittādibhiḥ punaḥ | (fol. 1v1–5)

End

sūtrocāre kṛte mantrī, vāruṇaṃ snānam ācaret |
bhasmasnānaṃ yatiḥ kuryāt mantrasnānaṃ gṛhī sadā ||
divākarakarair yuktaṃ divāsnānaṃ praśasyate |
apraśastāñ(!) ca tad rātrau rāhor anyatra varjjanāt ||
akṣamālākarāṅguṣṭhā, kṣālayed gandhavāriṇā |
gāyatryā tu śataṃ jāpyaṃ, vidhis taḥ(!) kārayet sadā ||
sahasram antyajasparśā,t sūtracchede bhavet tathā |
jīrṇṇasūtrasya saṃcchede, gāyatryāṣṭaśatañ japet ||
pramadāśleṣaṇāsikāṃ(!) mantrī niḥsiṃha – na vā |
amedhyabhūgatā vāpi, akṣamālāṃ parityajet ||
adīkṣitenākṣamālā, na spraṣṭavyā kadācana |
tathānyamantriṇāñ caiva prāyaścittaṃ śataṃ śriyaḥ ||
anyamantrajapāc chuddhiḥ punaḥ saṃskārakarmmaṇā |
atyantopahatāyās tu śuddhis tyāgāt prakīrttitā||

iti puṣkarapārameśvare mahātantre sāmānyaprakaraṇanyaprāyaścittapaṭalaṃ samāptam iti || 9 || (fol. 15r3–v3)

śuklāmbaradharo nityaṃ, śuklamālyānulepanaḥ |
yogapaṭṭākṣasūtrī ca, muñjājinapavitradhṛk ||
homaṃ pratidinaṃ kuryyāj japānte śaktitaḥ kramāt |
ghṛtena vā ghṛtāktair vā, tilaiḥ kṣīreṇa taṇḍulaiḥ ||
vrīhibhir vvā samidbhi (fol. 15v5–6)

Microfilm Details

Reel No. B 134/8

Date of Filming 17-10-1971

Exposures 17

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 13-08-2004