B 135-15 Mantramahodadhiṭīkā Naukā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 135/15
Title: Mantramahodadhi
Dimensions: 23.5 x 8 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/55
Remarks:

Reel No. B 135/15

Inventory No. 37363

Title Naukāṭīkā

Remarks a commentary on Mantramahodadhi

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.0 cm

Binding Hole

Folios 22

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation maṃ. nau. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/55

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā lakṣmīpatiṃ devaṃ svīye maṃtramahodadhau ||
nāvaṃ viracaye ramyāṃ tadguṇāya guṇair yutāṃ || 1 ||

ttra tāvan maṃtramahodadhināmakaṃ taṃtraṃ cikīrṣur ācāryyaḥ śiṣṭācārapālanāya nirvighnagraṃthasamāptaye iṣṭadevatānamaskārapūrvakaṃ graṃthakaraṇaṃ pratijānīte | praṇamyeti | lakṣmyā yuto nṛhariḥ lakṣmīnṛhariḥ | madhyamapadalopī samāsaḥ | garuṃ śrīnṛsiṃhāya ⟨maṃ⟩ maṃtrā eva mahāṃty udakāni | dhīyaṃte ʼsminn iti maṃtramahodadhir graṃthaḥ || 1 || (fol. 1v1–4)

End

yoginīr āha | gajānanetyādi | prati†diptāṃ ṣoḍaṣoḍaśa | yathārthanāmnyaḥ sarvāḥ | 125 kīnāśādigbhāge dakṣiṇasyāṃ 130 | svasvamaṃtreṇeti baṭukādīnāṃ maṃtrā uktāḥ | 136 | tadgāyatrim āha | vāṇīti | vāṇī aiṃ | śukapriyāyai | mīnaketana (!) klīṃ śeṣaṃ svarūpaṃ | 138 | (fol. 22r8–10)

Colophon

iti maṃtramahodadhiṭīkāyāṃ naukākhyāyāṃ bālānirūpaṇaṃ nāmāṣṭamas taraṃgaḥ | (fol. 22r10)

Microfilm Details

Reel No. B 135/15

Date of Filming 19-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 09-02-2007