B 135-17 Mantracandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/17
Title: Mantracandrikā
Dimensions: 26.5 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/1162
Remarks:


Reel No. B 135-17 Inventory No. 34997

Title Mantracandrikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Folios 16

Lines per Folio 12–13

Foliation figures in the upper left-hand margin under the abbreviation maṃ.tra.caṃ and in the lower right-hand margin under the word śivaḥ on the verso

Place of Deposit NAK

Accession No. 4/1162

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo vijayate ||

natvā gurūpadāmbhojaṃ gaṇeśaṃ śāradāṃ śivām |

śivaṃ sūryaṃ hṛṣīkeśaṃ tanyate maṃtracandrikā || 1 ||

graṃthagraṃthāntarā(2)d vākyān nānārthān pratibudhya ca ||

saukaryārthaṃ ca saṃkṣepāt sārasāraṃ pratanyate || 2 ||

vaṃde haṃ sakalāṃ śreṣṭhāṃ paramātmāsvarūpiṇīm (!) ||

ya(3)syāḥ kaṭākṣamātreṇa sādhakaḥ kin na sādhayet || 3 || (fol. 1v1–3)

End

jihvājapaḥ sa vijñeyaḥ ke(10)valaṃ jihvayā budhaiḥ |

vidhāya uccaren maṃtraṃ sa ukto mānaso japaḥ |

ucchair japād viśiṣṭaḥ syād upāṃśur daśabhir guṇaiḥ ||

jihvājapaḥ śataguṇaḥ (11) sāhasro mānaso japaḥ ||

mānasaḥ siddhikāmais tu puṣṭikāmair upāṃśukaḥ |

vāciko māraṇe caiva praśasto japa īritaḥ || (fol. 16r9–11)

Colophon

iti śrīmaṃtracaṃ(12)drikāyāṃ mālāsaṃskāraḥ paṃcamas taraṃgaḥ ||    || 5 ||    ||    ||    ||     ||      ||     ||    ||    ||    || (fol. 16r11–12)

Microfilm Details

Reel No. B 135/17

Date of Filming 17-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 24-01-2007

Bibliography