B 135-25 Mantrakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 135/25
Title: Mantrakośa
Dimensions: 19.5 x 11.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/2243
Remarks:

Reel No. B 135/25

Inventory No. 35129

Title Mantrakoṣa

Remarks

Author Krodhīśa

Subject Śaivatantra

Language Sanskrit

Reference the author of the text Krodhīśa is often scribed as Krodhīśabhairava

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 11.5 cm

Binding Hole

Folios 18

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation koṣa. and in the lower right-hand margin under the word śivaḥ on the verso

Scribe Padmasiddhi Vajrācāya

Date of Copying SAM 1956

Donor Harṣa Bahādur Rājabhaṇḍārī

Place of Deposit NAK

Accession No. 4/2243

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha vakṣye manukoṣaṃ yad akathita
(!) bhūtaye(2)kṣaḍāmarayoḥ (!) kramaśo bījadhyānaṃ ||

vidyujihvā (!) kalarātri (!) garjinī (3) bhūmrabhairavī ||
kālavaktrā vidārī ca mahāraudrī bhayaṃkarī ||

saṃhāri(4)ṇī karāliṇau (!) ūrddhakevy (!) uddhabhairavī (!) ||
bhīmākṣī ḍākinī raudraḍāki(5)nī caṇḍiketi ca || (fol. 1v1–5)

End

yataḥ koṣe sujñānaṃ
surāṃtakoktaṃ trilocanā(4)t ||
jñātvā bhūtaḍāmarayakṣa-
taṇtra (!) krodhīśabhairaveṇokta (!) ||

yo ta (!) (5) bhūtayakṣaḍāmara-
taṃtraṃ śrībhūtabhairavoktisuhṛdha (!) ||
svargamokṣa(6)bhāgī śiva
eva jñānasaṃpanna (!) ||    || (fol. 18r3–6)

Colophon

iti śrīmatkrodhīśaviracitaṃ bhūtaḍāmarataṃtre maṃtrakoṣāṣoḍaśapaṭala (!) || 16 || śubham
(18v1) liṣitaṃ (!) ca vajraśīlamahāvyāhāravāsthitavajrācāryyapa(2)dmasiddhi (!) || ❁ || idaṃ pustakaṃ harṣabāhādurarājabhaṇḍari(3)dheyasya (!) || samvat 1956 sāla āṣāḍhaśudi 5 bṛhaspati(4)vāra samurṇam ||    || ❁ || ❁ || ❁ || ❁ || (fol. 18r6–18v4)

Microfilm Details

Reel No. B 135/25

Date of Filming 17-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 01-02-2007