B 135-28 Mantrārādhanadīpikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/28
Title: Mantrārādhanadīpikā
Dimensions: 27.5 x 11.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/2243
Remarks:


Reel No. B 135-28

Inventory No.: 37445

Title Mntrārādhanadīpikā

Author Yaśodhara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11.5 cm

Folios 16

Foliation figures in the upper left-hand margin under the abbreviation maṃ. dī. and in the lower right-hand margin under the word rāma on the verso

Scribe Mādhava

Date of Copying ŚS 1658

Place of Deposit NAK

Accession No. 4/2243

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yannāmasmaraṇena pātakamalaprakṣālanaṃ jāyate

yasmin karrmmapathaṃ gate tu suma[[ha]]tpuṇyodayaḥ prāpyate ||

yatra nyastamatiḥ prayāti puruṣo mokṣaṃ mahādurlabhaṃ

vaṃde taṃ parameśvaraṃ trijagatām ādyaṃ tam adhyeśvaraṃ (!) ||

lakṣmīkāṃtaṃ namaskṛtya bhavānīṃ tadanaṃtaraṃ ||

yaśodhareṇa kriyate maṃtrārādhanadīpikā ||

ucyate prathamaṃ tāvad graṃthe smin prathamaṃ guroḥ ||

goravo bahavaḥ saṃti dīpavac ca gṛhe gṛhe ||

durlabho yaṃ gurur devi sūryavat sarvadīpakaḥ || ||

taṃtrarāje || ||

suṃdaraḥ sumukhaḥ svacchaḥ sulabho bahutaṃtravit ||

asaṃśayaḥ saṃśayachin nirapekṣo gurur mataḥ || || (fol. 1v1–6)

End

athavā grahaṇe kuryān maṃtrāraṃbhe yadā tadā |

tatra sūryagrahaḥ prokto na tu caṃdragraho mataḥ ||

śāradātilakaṭīkāyāṃ ||

kṛṣṇāṣṭamyā (!) caturddaśyāṃ paṃcaparvadine tathā ||

[[gra]]haṇādau vyatīpāte pariveṣeṃḍusūryayoḥ || ||

ityādisarvamaṃtrāṇāṃ saṃgrahaḥ sarvasaukhyakṛt || || (fol. 16v3–6)

Colophon

iti śrīkaṃsārimiśrātmajamiśrayaśōdharaviracitāyāṃ maṃdtrārādhanadīpikāyāṃ prathamaḥ prakāśaḥ || || ❁ || ||

śāle vikramabhūpasya vasviṣu ṣaṭśaśiśu ca ||

likhitā mādhave naiva maṃtrārādhanadīpikā ||   ||❁ || ||

bhavāniśaṃkarābhyāṃ (!) namaḥ | || ❁ || lakṣmīnārāyaṇābhyāṃ namaḥ || ❁ || (fol. 16v6–8)

Microfilm Details

Reel No. B 135/28

Date of Filming 17-10-1971

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-02-2007

Bibliography