B 135-31 Mantracandrikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/31
Title: Mantracandrikā
Dimensions: 26 x 10 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 4/1082
Remarks:


Reel No. B 135-31 Inventory No. 34993

Title Mantracandrikā

Author Gosvāmī Janārdana

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.0 cm

Folios 75

Lines per Folio 9–11

Foliation figures in upper left-hand margin under the abbreviation maṃ.caṃ and in the lower right hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1082

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

āratkābhaṃ trinetraṃ pṛthutarajaṭharaṃ vedahastān dadhānaṃ

bibhrāṇaṃ maulideśe himakarasakalan dānadhārāptakubhaṃ (!) ||

brahmendrādyaiḥ samastair amaraparidṛḍhaiḥ sevitaṃ śubhradantaṃ |

bhogīndrāḍhyaṃ prasannaṃ sakalaśubhakaraṃ taṃ bhaje haṃgajāsyam || 1 ||  

uditadivākaradehāṃ puraharavāmāṃgavṛtagehām ||

paripūritabhakta[[sne]]hāṃ sasnehāṃ śailajāṃ vande || (fol. 1v1–3)

End

atha mālāsaṃskāraḥ tatra gomutragomayaduḥdhadadhighṛtakuśajalā(10)tmakaṃ (!) paṃcagavyaṃ homārthaghṛtatilān saṃpadya prātaḥ kṛtanityakṛtyaḥ kṛtabhojanaḥ sūtraṃ maṇīṃ (!) ca pṛthak paṃcagavyena jalaiś ca prakṣālya navasu pippadale///- (fol. 75v9–10)

«Sub-colophon:»

iti gosvāmijagannivāsatmajagosvāmijanārddanamahaviracitāyā (!) maṃtracaṃdrikāyāṃ daśa(4)maḥ prakāśaḥ  iti sūryaprakaraṇaṃ samāptaṃ (fol. 65v3–4)

Microfilm Details

Reel No. B 0135/31

Date of Filming 17-10-1971

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 70v–72r

Catalogued by BK

Date 06-02-2007

Bibliography