B 135-34 Mantramuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/34
Title: Mantramuktāvalī
Dimensions: 25 x 12.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/4923
Remarks:


Reel No. B 135-34 Inventory No. 37378

Title Mantramuktāvalī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.5 cm

Folios 31

Lines per Folio 12–13

Foliation figures in the upper left-hand margin under the abbreviation maṃ. mu and in the lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 5/4923

Manuscript Features

Excerpts

Beginning

vaṃde brahma śivaṃ vaṃde vaṃde devīṃ sarasvatīm ||

lakṣmīṃ vaṃde hariṃ vaṃde vaṃde maṃtrārthadevatāṃ ||

śrīnārada uvāca ||

guhyaṃ paramajñānaṃ ca vaktum arhasi bho prabho ||

yat kṛtvā mucyate loko janmamṛtyujarābhayāt ||

ātmāsaṃgaḥ sarvagatir īśvaraḥ prakṛteśvaraḥ ||

jīvas tu moham āpnoti kathaṃ deva janārddana ||

śrīghagavān uvāca ||

śarīre sarvvajñānaṃ ca śarīre sarvadevatāḥ ||

śarīre sarvatīrthāni gurubhaktyaiva labhyate || (fol. 1v1–4)

End

rājñi cāmātyajo doṣaḥ patnīpāpaṃ svabharttari |

tathā śiṣyārjitaṃ pāpaṃ guruḥ prāpnoti niścitaṃ |

devyāgame śivavākyaṃ |

guruśayyāsanaṃ yānaṃ pādokopānatpīṭhakaṃ ||

snānodakaṃ tathā chāyāṃ laṃghayen na kadācana |

guror agre pṛthak pūjām auddhatyaṃ ca vivarjayet |

dīkṣāvyākhyāṃ prabhutvaṃ ca guror agre parityajet ||

guruvad gurupatnīṣu guruvat tatsutādiṣu |

bhajed iti śeṣaḥ ||

iti śiṣyalakṣaṇam || || (fol. 30v3–6)

Colophon

iti śrīmaṃtramuktāvalau bhagavannāradasaṃvāde caturthaḥ paṭalaḥ || ||

gāyatro likhyaṃte trailokyamohanāya vidmahe smarāya dhīmahi tan no viṣṇuḥ pracodayād iti viṣṇugāyatrī || (fol. 30v6–7)

Microfilm Details

Reel No. B 135/34

Date of Filming 17-10-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-02-2007

Bibliography