B 135-40 Mantramuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/40
Title: Mantramuktāvalī
Dimensions: 20 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: ŚS 1690
Acc No.: NAK 1/1519
Remarks:


Reel No. B 135-40 Inventory No. 37380

Title Mantramuktāvalī

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.0 cm

Folios 25

Lines per Folio 7

Foliation figures in the lower right-hand margin on the verso and ma mu is written in the upper left-hand margin on the verso

Date of Copying ŚS 1690

King Jayaprakāśa Malla

Place of Deposit NAK

Accession No. 1/1519

Manuscript Features

The text is written in corrupt Sanskrit so sometime errors have not marked.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

nārada uvāca ||

ahaṃ pṛcchāmi te svāmin jagannātha jagatpate ||

dīkṣāyāṃ cādīkṣitasya kiṃ gatir madhusūdana || 1 ||

śrībhagavān ucāca ||

yāvat kulaviśuddhātmā || jñānī putraṃ (!) na jāyate ||

tāvad bhramati saṃsāre putrapiṃḍena gṛhyate || 2 ||

adīkṣitapuruṣaḥ putrapiṃḍaṃ na vāṃchate ||

pitaro rodanaṃ kṛtvā kākamāṃsān na bhakṣate || 3 ||<ref name="ftn1">full of errors and unmetrical</ref> (fol. 1v1–2r2)

End

putraṃ prati prītir vāsti sā kanyā kuṭilā bhavet ||

ghaṭkā amṛtaṃ lagne puruṣapatniṣu (!) putraphalamahā bhavet || (!)

dhanadhānyayaśaṃvṛddhi (!) putrakanyāphalaṃ bhavet ||

iti vivāhalagnaghaṭikāphalaṃ bhaviṣyati ||

śūnyaṃ ca śūnyakāryeṣu kaṃṭakaṃ prāṇaghātakaṃ

baṃdhanaṃ baṃdhakāleṣu amṛtaṃ manasi sthitaṃ || || (fol. 24r3–24v2)

Colophon

iti śivapatrikā samāptaṃ (!) || 8 śrīśāke saṃvat || 1690 || jyeṣṭhaśuddhi || 13 || likhitaṃ || śrīmannepāladeśe || śrī 3 paśupatisamīpe || śrī 3 vāgmatīnadītaṭe śrīmajjayajayaprakāśamalladevasya rājye || śrīmatkāṃtipurimahānagare || likhitaṃ śrīmotīgiramahaṃtagusāhikasya || maṃtramuktāvalī pustakam idaṃ || daivajñaviṣnunaṃdanena dhīreṇa, sapūrṇaṃ likhitaṃ śubhaṃ bhavatu || sarvvadā kālaṃ || rāma rāma rāma || || śubhaṃ (fol. 24v2–25r5)

Microfilm Details

Reel No. B 135/40

Date of Filming 17-10-1971

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-02-2007

Bibliography


<references/>