B 136-10 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 136/10
Title: Mantramahodadhi
Dimensions: 24.5 x 12.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/5171
Remarks:


Reel No. B 136-10 Inventory No. 35155

Title Mantramahodadhi

Remarks The text covered is Mandamahodadhimantraprastāva.

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12.5 cm

Folios 11

Lines per Folio 9–11

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5171

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

dvitī(!)taraṃga(!) prāraṃbhaḥ ||

gaṇeśamaṃtrāḥ ||

vakratuṃḍāya huṃ |

rāyaspoṣasyadaditānidhido ratnadhātumān rakṣohaṇo valagahano vakratuṃḍāya huṃ |

oṃ hrīṃ gaṃ hastipiśācilikhe svāhā |

megholkāya svāhā |

ucchiṣṭagaṇeśamaṃtrāḥ |

hastipiśācilikhe svāhā | (fol. 1v1–4)

End

ehy ehi imaṃ baliṃ gṛhṇa2 gṛhṇāpaya sarvān kāmān dehi yaṃ kuṃ hrīṃ pūṃ namaḥ kukku(2)ṭāya 40 |

śāstāraṃ mṛgayā śrāṃtaṃ aśvārūḍhaṃ gaṇāvṛtaṃ |

pānīyārthaṃ vanād etya śāstre te raivate namaḥ (3) 32 ||     ||

maṃtrasaṃkhyā 218 || (fol. 10v1–3)

Colophon

iti maṃtramahodadhimaṃtraprastāvaḥ samāptaḥ ||     ||

lipibhramāt pramādād vā pratipustakato nyathā ||

manvakṣareṣu yaj jātaṃ kṣamyatāṃ tat sadā śivaḥ ||    ||

lhāṃ pṛthivyai namaḥ 6 | … atharvaṇasya duhite aghore aghorakarmakārike amukasya gatiṃ daha2 upaviṣṭasya gudaṃ daha2 suptasya mano daha2 prabuddhasya hṛdayaṃ daha2 hana2 paca2 tāvad daha tāvat paca yāvan me vaśaṃ āyāti oṃ huṃ phaṭ svāhā 110 ||     || (fol. 10v3–5 and 7–9)

Microfilm Details

Reel No. B 136/10

Date of Filming 19-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-12-2007

Bibliography