B 136-11 Mantravarasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 136/11
Title: Mantravarasaṃhitā
Dimensions: 25 x 11 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/1610
Remarks:


Reel No. B 136-11 Inventory No. 37634

Title Mantravarasaṃhitā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–19

Size 25.0 x 11.0 cm

Folios 19

Lines per Folio 8

Foliation figures in the middle right-hand margin and in the middle left-hand margin is written the word śrī on the verso

Place of Deposit NAK

Accession No. 1/1610

Manuscript Features

The text starts from the beginning and runs up to the end of caturthapaṭala of Vanadurgākalpa.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

oṃ rudrakṣetrajñavargaḥ samudayati yato yatra viśrāṃtim ucched

yat tattvaṃ yasya vi[[śvaṃ]] sphuritam ayam iyad yan mayaṃ viśvam etat ||

svācchaṃdyānaṃdavṛṃdo chalad amṛtamayān uttaraspaṃdatattvaṃ

caitanyaṃ śāṃkaraṃ taj jayati yad akhilaṃ dvaitabhāsādvayātmā || (fol. 1r1–3)

End

tathā mahiṣamarddinyā durgāyāś ca viśeṣataḥ ||

durgāmanūnāṃ sarveṣām idaṃ sādhāraṇaṃ smṛtaṃ |

guror ājñāṃ puraskṛtya prayojyām iti me matiḥ ||

nāputrāya pradātavyaṃ nāśiṣyāya kadācana || ❁ || (fol. 19r8–19v2)

Sub-colophon

iti guhaproktāyāṃ maṃtravarasaṃhitāyāṃ vanadurgākalpe dhyānavidhir nnāma caturtha(!) paṭalaḥ || 4 || ❁ ||

ataḥ paraṃ pravakṣyāmi japakarmavi -/// (fol. 19v2–3)

Colophon

Microfilm Details

Reel No. B 136/11

Date of Filming 19-10-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks fols. 13r and 13v are in reverse order; fol. 19v is out of focus

Catalogued by MS

Date 07-12-2007

Bibliography