B 139-11 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 139/11
Title: Mantramahodadhi
Dimensions: 24 x 11 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/243
Remarks:


Reel No. B 139-11 Inventory No. 37364

Title Mantramahodadhiṭīkā (ṣaṣṭhataraṅgaparyanta)

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 15

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. ṭi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/243

Manuscript Features

Excerpts

Beginning

oṃ svasti śrīgaṇeśāya namaḥ ||     ||

natvā lakṣmīpatiṃ devīṃ svīye maṃtramahodadhau |

nāvaṃ viracaye ramyāṃ taraṇāya guṇair yutāṃ || 1 ||

tatra tāvan maṃtramahodadhināmakaṃ taṃtraṃ cikīrṣur ācāryaḥ śiṣṭācārapālanāya nirvighnagraṃthasamāptaye ceṣṭadevanamanapūrvakaṃ graṃthakaraṇaṃ pratijānīte ||

praṇamyeti, lakṣmāyukto nṛhariḥ madhyamapadalopī samāsaḥ | guruṃ śrīnṛsiṃhāśramaṃ maṃtra eva mahāny(!) udakāni dhīyaṃte ʼsminn iti maṃtramahodadhir graṃthaḥ || 1 ||

tatra prātar ārabhya maṃtriṇaḥ kṛtyam āha | pratar iti spaṣṭaṃ | gurupādāṃbujagalitā ʼmṛtadhārayā mānasaṃ snānaṃ kuryād ityādipūjātaraṃge vakṣyati | 2 | (fol. 1v1–6)

End

carutaśra iti apūpoparighṛtena caturaśrāṃtarvartiṭhakāraṃ vilikhya tatrāmukaṃ mocayeti likhet | dikṣu māyābījaṃ ca [[aṣṭādaśārṇena maṃtreṇa taṃ veṣṭayitvā tatra devīm āvāhyābhyarcya kārāgṛhasthāyāpūpaṃ dadyāt sa ca taṃ jagghvā baṃdhanān mucyate 96 |]] aṣṭādaśārṇem(!) āha | vāg iti keśavaḥ | akāraḥ | ṭhadvayaṃ svāhā | svarūpam anyat spaṣṭaṃ ca | yathā | aiṃ hrīṃ śrīṃ (vaṃdi) amuṣya baṃdhamokṣaṃ kuru svāheti || 97 || vasucaṃdrārṇaḥ | aṣṭādaśārṇaḥ ||     || (fol. 15r11–15v3)

Colophon

iti śrīmaṃtramahodadhinaukāyāṃ chinnamastādimaṃtrakathanaṃ nāma ṣaṣṭhas taraṃgaḥ || (fol. 15v3)

Microfilm Details

Reel No. B 139/11

Date of Filming 25-10-1971

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-07-2008

Bibliography