B 139-14 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 139/14
Title: Mātṛkānighaṇṭu
Dimensions: 25.5 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/2549
Remarks:


Reel No. B 139/14

Inventory No. 37965

Title Mātṛkānighaṇṭu

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Binding Hole(s)

Folios 10

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying VS 1813 ŚS 1678

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2549

Manuscript Features

Excerpts

«Beginning»


śrībhavāni(!)śaṃkarābhyāṃ namaḥ ||

praṇamya jagatām īśaṃ nārāyaṇam ā(!)nāmayaṃ ||

śaivādyāgamamaṃtrārṇanāmamālābhidhīyate || 1 ||

oṁkāro varttulas tāro biṃduśaktis tridaivataḥ |

praṇavo maṃtragadyaś ca paṃcadevaś ca tārakaṃ(!) || 2 ||

sāmāsivyāpako vyaktaḥ varaṃ jyotis tathaiva ca ||

trivṛttimātro gadyādir akāro tha nigadyate || 3 ||

śrīkaṃṭhaḥ keśavaḥ kastho (hastho) brahmaṇakaḥ śiraḥ ||

ādyavīryaṃ kalākīrtti(!) vighneśaṃ(!) prathamo pi ca || 4 || (fol 1v1–4)


«End»


mananaṃ sarvadharmāṇāṃ satyāyānugrahaḥ (!) smṛtaḥ |

mananaṃ prāṇadharmatvān maṃtra ity abhidhīyate || 3 ||

bhuktimuktipradā maṃtrā guptoktāḥ sarvakarmasu ||

dhātuśabdaniṣedhārthaḥ syā(!) maṃtrī gulabhāṣiṇe(!) || 4 ||

(manoviditasaṃjñāliḥ nirddeśaiḥ sphuṭatir) llikhet ||

taṃtroktam avasiddhis tu likhen maṃtrasya gopanāt || 5 ||

(lakṣmīvṛttasaṃketaśabdena hyadānyataḥ |

āgame sarvamaṃtrāṇāṃ nirddeśeṃgulaya śivaḥ )|| 208 || (fol. 9v10–10r3)


«Colophon»


iti śrīmātṛkānighaṃṭaḥ(!) saṃpūrṇaḥ || || ||

yādṛśaṃ (nyāyādaśraddhe) mama doṣo na ||

saṃvat 1813 śāke 1878 bhādrapadaśukla 1 pratipadā gurau || śubhaṃ bhavatu || || (10r3–4)

Microfilm Details

Reel No. B 139/14

Date of Filming 22-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-09-2012

Bibliography