B 139-7 Mallādarśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 139/7
Title: Mallādarśa
Dimensions: 31 x 12 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/296
Remarks:


Reel No. B 139-7 Inventory No. 34350

Title Mallādarśa

Remarks a commentary on Śivatāṇḍavatantra

Author Premanidhi Panta

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 12.0 cm

Folios 118

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Date of Copying ŚS 1648

King Malaivamma Malla

Owner / Deliverer Daivajñadhīrja Narasiṃha (given as in the Colophon)

Place of Deposit NAK

Accession No. 4/296

Manuscript Features

śivatāṇḍavasaṭīka

Two exposures of fols. 1v, 2v, 6v–7r, 16v–17r, 25v–26r, 80v–81r, 108v, 109v

Fols. 2r, 2v, 109r and 109v are in reverse order.

Available folios  1–3, 6–11 and 16–124

Excerpts

«Beginning of the root text:»

atha deveśi vakṣyāmi, paramādbhutakāraṇaṃ ||

yan na kasyacid ākhyātaṃ, tat te vakṣyāmi sāṃprataṃ || 1 ||

śṛṇuṣvaikamanāḥ kāṃte mattamātaṃgagāmini ||

navyavastuparijñānaṃ pṛthak pṛthak yathā tatheti mūlaṃ || 2 || (fol. 7r7–9)

«Beginning of the commentary:»

❖ śrīgaṇeśāya namaḥ ||     ||

śrītripurasuṃdaryai namaḥ ||     ||

svabhaktatvābhāve [ʼ]py aparasuraraktatvavirahā,t

†svapālpatvaṃ† matvā ruciratamakāmān anujanaṃ ||

prayacchaṃtaṃ tvayy apy akṛṭavasatīn satvarataraṃ,

patiṃ māhiṣmatyāḥ kam api bhaja cetaḥ pratidinaṃ || 1 ||

kauveryyāṃ diśi tākamety abhidhayā khyāto [ʼ]sti kaścid girir

gaṃḍakyāḥ savidhe hi tatra nṛpatiḥ śrīsāhamallo [ʼ]bhavat ||

yaṃ prāpyāmṛtabhānubhānubalabhṛt kaṃdarppakalpadrutā,

saṃdehaṃ bahuvedino [ʼ]pi manujā ākalpam āpedire || 2 ||

tasmāj jātaḥ śrī[[gha]]naśyāmamallas

tyaktvā tātaṃ rājyalakṣmyā yad atra ||

abhyāyātaṃ sūcitaṃ tad dhi nānyo

vāso [ʼ]sty asyā śrīghanaśyāmadevāt || 3 ||

śivatāṃḍavayaṃtrāṇāṃ, graṃthārthādarśatāṃ gataḥ ||

mallādarśaḥ kṛtaḥ so [ʼ]yaṃ saṃraṃjayatu paṇḍitān || 9 ||     ||

atha jagad eva duḥkhapaṃkanimagnam uddidhīrṣuḥ paramakāruṇiko bhagavān sadāśivaḥ saṃhitoḍḍāmarayāmalādiṣu rudradīpamahādīpahomajapādikam atita[ma]m upāyam udājahāra || tasya cāsāmarthyālasyānadhikārair na sarvaviṣayatvaṃ bhavatīty aparituṣṭaḥ punar dhāraṇamātrād eva samīhitaparaṃparāṃ pratyekaśaḥ samudbhāvayaṃtīm aṃkayaṃtrāvalīm āvibhāvayituṃ, nedam ajijñāsave nāpi svapriyabhāvam adadhate nāpi svābhaktāyopadeśyam iti sūcayituṃ devīśarīraṃ prasṭṛtvena svīkṛtya śivatāṃḍavākhye taṃtraviśeṣe taduttarakathanavyājena yaṃtropayogipadārthasārtham āha dakṣiṇāmūrttir uvāceyādinā || atha vākyānāṃ visaṃvādinām api darśanāt taṃtraśāstrasya sarvvasyaiva prāmāṇyaṃ na svīkurmaḥ kaiva kathā śivatāṃḍavādeḥ || (fol. 1v1–5 and 2r3–2v1)

«End of the root text:»

sādhyam atra maheśāni, bhavānī bhavatāriṇī |

pūrvoditais tathā gaṃdhair vilikhya vidhinā priye |

dhārayen mastake bhadre mama tulyo hi jāyate ||

harttā karttā svayaṃ pātā jāyate mānavottamaḥ |

idaṃ yaṃtraṃ yaṃtrarājābhidhaṃ tubhyaṃ prakāśitaṃ ||

gopanīyaṃ prayatnena, svayonir iva pārvati || 95 ||    ||

iti śivasāmyapradaṃ yaṃtrarajābhidhaṃ yaṃtraṃ paṃcapaṃcāśattamaṃ ||     || (fol. 101r7 and 101v4–6)

«End of the commentary:»

tasmād avaśyam eva yaṃtrādiprayogaiḥ śrīgurucaraṇakaruṇayā samyak viditavidhikair yathoktavidhinānuṣṭhitaiḥ sādhakaḥ svasamīhitam upalabhya kṛtakṛtyo bhavatīty alam alam analpajalpanena ||     ||

adhīnaṃ naivaitan na ca sugamavākyaṃ na milito

sadā śaṃkācchedī na hi ca mama siddheṣu gaṇanā ||

tathāpy ājñāpūrttiḥ katham api malaivammanṛpater

yad atrāste hetuś caraṇakaruṇāhaihayahareḥ || 1 ||

atikḷṣṭaśabdaiḥ<ref name="ftn1">For kliṣṭaśabdaiḥ</ref> śivādiṣṭamārge

budhānāṃ tu matyāpy asaṃspṛṣṭaklaṣṭe<ref name="ftn2">for asaṃspṛṣtakliṣṭe</ref> ||

yad asmiṃs tu taṃtre dhiyo me prakāśaḥ

prabhāvo [ʼ]sty ayaṃ dīpadānasya viṣṇoḥ || 2 ||

yasyodyotamatī satī guṇavatī mātā pitomāpatir

nāma premanidhīti paṃtha(!)kulabhūḥ kūrmācalo janmabhūḥ ||

tenāṣṭābdhiṣadiṃduśākaga†sitānyor ʼjā(gha)tithyarkaniṭ†-

kāle śrīśivatāṃḍavasya vihitaṃ saṭṭippaṇaṃ satvaraṃ || 3 ||

śivatāṃḍavaṭīkā[ʼ]sau mallādarśābhidhā cārvī ||

premanidhiśarmavihitā pūrṇṇā syāt tuṣṭidā viṣṇoḥ || 4 ||<ref name="ftn3">This stanza is unmetrical.</ref>     || (fol. 124v1–7)

«Colophon of the root text:»

iti śrīśivatāṃḍave sarvataṃtre dakṣiṇāmūrttipārvatīsaṃvāde ṣodaśakoṣṭhakayaṃtrakathanaṃ nāma caturddaśaḥ paṭalaḥ ||     || ❁ || (fol. 101v6–8)

«Colophon of the commentary:»

iti premanidhiśarmanirmito mallādarśaḥ saṃpūrṇṇaḥ ||     ||     || ❁ ||     ||

śrīśrīśrīkṛṣṇo jayati ||     ||

śrīrāmacandro jayati ||     ||

śubha[m] ||     || daiva⟨ṃ⟩jñadhīrjanarasiṃhako pustaka ||     ||     ||     ||     ||     ||     ||     ||     ||     || (fol. 124v7–9)

Microfilm Details

Reel No. B 139/7

Date of Filming 25-10-1971

Exposures 129

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-07-2008

Bibliography


<references/>