B 14-12 Amarakośa (Puravargaparyanta)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/12
Title: Amarakoṣa
Dimensions: 35.5 x 5 cm x 19 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1608
Remarks:


Reel No. B 14/12

Inventory No. 2173

Title Amarakośa (Puravargaparyanta)

Remarks

Author Amara Siṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 35.5 x 5.0 cm

Binding Hole(s)

Folios 20

Lines per Page 6

Foliation figures in the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1608

Manuscript Features

A scattered folio, as exp. 4, appears after the first cover-leaf of the MS written in corrupt Sanskrit. The size of leaf and handwriting are same as the text proper.

❖ namo budhāya guruvaḥ namo dharmmāya bhāyaneḥ nama saghāya mahaveḥ || …

The text starts from the very beginning and runs up to Puravarga of Dvitīyakāṇḍa (2nd chapter).

Excerpts

Beginning

❖ namaḥ sarvvajñāya ||


yasya jñānadayāsindhor agādhasya naghā guṇāḥ |

sevyatam akṣayo dhīrāḥ saśriye cāmṛtāya ca ||


samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |

saṃpūrṇṇam ucyate varggai⟪ḥ⟫r nāmaliṅgānuśāsanaṃ ||


prāyaso(!) rūpabhedena sāhacaryāc ca kutracit |

strīpunnapunsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit |


bhedākhyānāya na dvandvo naikaśeṣo na śa(!)ṅkaraḥ |

kṛto ʼtra bhinnaliṅgānām anuktānāṅ kramād ṛte || (fol. 1v1–3)


End

ārohana(!)ṃ syāt sopānan niśreṇis tv adhirohaṇī

sammārjjanī śodhanī syāt saṅkaro ʼvakara[s] tathā ||


kṣipte mukhaṃ nissaraṇaṃ sanniveśo, nikarṣaṇam |

samau samvasathagrāmau veśmabhūrvāsturā(!)striyām ||


grāma(!)ntam(!) upasa(!)lyaṃ syāt sīma,sīme striyām ubhe |

ghoṣa ābhīrapalliḥ(!) syāt pakkvaṇaḥ śabarālaya[ḥ] || ❁ || (fol. 20r1–3)


Colophon

puravargga[ḥ] || ❁ || (fol. 20r3)

Microfilm Details

Reel No. B 14/12

Date of Filming 27-08-1970

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 08-12-2011

Bibliography