B 14-15 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/15
Title: Amarakoṣa
Dimensions: 33 x 4.5 cm x 19 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/1619
Remarks:


Reel No. B 14/15

Inventory No. 2174

Title Amarakośa

Remarks also known as Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features The extant folios contain portions of the first and second khāṇḍa.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 33.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 19

Lines per Folio 5–6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1619

Manuscript Features

The extant folios are the following: 11; 13; 16; 18–24; 26; 30–36; 38. The following folios are slightly damaged: 19–21; 38. There are occasional corrections, probably by a second hand. The text is slightly corrupt.

A short description of this MS is to be found in BSP vol. IX p. 27 no. 90.

Excerpts

Beginning

-carā indriyārthāś ca h(ṛ)sīkaṃ viṣayīndriyaḥ (!) ||
karmendriyan tu pā⟪svā⟫[[yvā]]di manonaudi (!) dhīndriyaḥ<ref>Cf. Amarakośa 1,4.8 (dhīvarga).</ref> (!) ||
tuvaras tu kaṣāyo ʼstrī madhuro lavanaḥ || kaṭuḥ ||
tikṣṇo (!) [[ʼ]]mṛś (!) ca rasā (!) punsi tadvatsu ṣaḍ api traṣu (!) ||
vimardocche (!) parimalo gandhe ○ janamanohare ||
āmodaḥ so ʼtinirhārī vācyaliṅgatvam ā gunāt (!) ||
samākarṣī tu nirhārī sarabhir (!) ghrānatarppaṇaḥ ||
iṣṭagandhaḥ svagandhiḥ (!) ○ syād āmodī mukhavāsanaḥ ||
pūtigandhis tu (du)rggandhi (!) viśraṃ syād āmagandhi yat ||
śuklaśubh(r)aci(!)śve[[ta]]visadasyetapāṇḍarāḥ ||
avadata (!) sito ○ gauro vala.kā dhavalo ʼr(ju)naḥ ||
hariṇaḥ pāṇḍ(u)raḥ pāṇḍur īsatpāṇḍus tu dhūsara (!) ||
kṛṣṇe nīlāsitasyāmakālasyāmalamecakāḥ ||
pīto go○ro (!) haridrābhaḥ pāloso (!) harito harit ||
lohito rohito raktāḥ (!) sonaḥ (!) kokanadacchaviḥ ||
avyaktarāgas tv aruṇaḥ śvetaraktes (!) tu pāṭalaḥ ||
(fol. 11r1–6)

End

tanuru○haṃ (!) loma roma tadvṛddho (!) ś(ma)śru pummukhe |
ākalpaveso (!) napathyam (!) pratikarma prasādhanaṃ
dasete (!) triṣv alaṅkarttālaṅkariṣṇuś ca maṇḍana (!) |
prasādhi⁅to ʼla⁆ṅkṛtaś ca brūṣita○ś (!) ca pariṣkṛtaḥ ||
vibhrāṅ (!) gājiṣna(!)rociṣṇa (!) bhūṣā tu syād alaṅkriyā ||
alaṅkāras tv ābharaṇam pariṣkāro vibhūṣaṇaṃ |
maṇḍanaṃ cātha mukuṭa (!) kirītam punnapusakaṃ (!)
cū○ḍāmaniḥ (!) śiroratne taralo hāramadhyagaḥ
vālapā(s)yā pāritathyā pattrapāsyo lalāṭikā ||
karṇṇikā tālapattraṃ syāt(a) kuṇḍalaṅkarṇṇakeṣṭakaḥ (!) ||
graiveyakaṃ kaṇṭhabhūṣā lambana (!) syā (!) lalantikā ||
svarṇṇaiḥ prālambikāthoraḥsūtikā (!) moktikaiḥ (!) kṛtāḥ (!) ||
hāro muktāvalī devacchando<ref>Cf. Amarakośa 2,6.105a–b (nṛvarga).</ref>
(fol. 38v3–6)

Microfilm Details

Reel No. B 14/15

Date of Filming 28-08-1970

Exposures 21

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 26-03-2007


<references/>