B 14-16 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/16
Title: Viśvaprakāśakoṣa
Dimensions: 31 x 4.5 cm x 101 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/882
Remarks:


Reel No. B 14/16

Inventory No. 88353

Title Viśvaprakāśa

Remarks

Author Maheśvara

Subject Kośa

Language Sanskrit

Text Features lexicographic work, composed in 1111 A. D.

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged

Size 31.0 x 4.5 cm

Binding Hole 1, rectangular, left of centre

Folios 101

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/882

Manuscript Features

The writing on a few folios has been rubbed off to various degrees.

A short description of this MS is to be found in BSP vol. IX p. 67 no. 172.

Excerpts

Beginning

///⁅ntakabhiṣagva⁆raṃ |
tr(ai)dhātukanidānajñaṃ sarvvajñaṃ duḥkhahānaye ||
kalāvilāsān makarandabindumudrām vinidre hṛdayāravinde |
yā kalpayantī ramate kavīnāṃ devīn namasyāmi sarasva///
///⁅dgamasu⁆dhākaraṃ |
vācaspatimatispa○rddhiśemuṣīcandrikojjvalaṃ ||
kṣubhyatkṣīrābdhikallolamālollāsiyaśaḥśriyaṃ |
gurum vande jagadvandyaṃ guṇaratn(ai)karohaṇaṃ ||
///⁅dyā⁆ntaraṅgapadam advaya⁅m⁆ eva bibhrat | ○
yaś candracāruracito (!) haricandranāmā
svavyākhyayā carakatantram alañcakāra ||
āsīd asīmavasudhādhipavandanīye
tasyāʼ///
⁅śa⁆krasya dasra iva gāvi(!)purādhipa○sya
śrīkṛṣṇa ity amalakīrttilatāvitānaḥ ||
saṃkalpasammilad(!)analpavikalpatalpa(!)-
kalpānalākulitavādisahasrasindhuḥ
///⁅dīyo⁆
⁅dā⁆modaras samabhavad bhiṣajām vareṇyaḥ ||
tasyāʼbhavat sūnur udāravāco vācaspatiḥ śrīlalanāvilāsī |
sadvaidyavidyānalinīdineśaḥ śrīmalhaṇaḥ satkumudākarenduḥ ||
(fol. 1v1–5)

End

yady apū⁅r⁆vvatayā kiñcin nāmātra pratibhāti ca
tat tad anviṣyatāṃ sadbhir nnāmapārāyaṇādiṣu ||
(e)tat kavīndrair atha paṇḍite⁅ndraiḥ⁆ prayogasaṃbodhana(!)phaladvayāptyai
yai○(r) nāmakaṇṭhābharaṇīkṛṃ (!) taiḥ sarvvajñatā svapraṇayīkṛtaiva ||
svair apracāraiḥ parikalpitābhiḥ śabdārthasaṃbodhakathā(pra)thābhiḥ |
vyākhyābhir aprāptamu(dāṃ) pramodam ādhātum atraiva pa○riśramo naḥ ||
etāṃ ⁅kṛtiṅ kṛta⁆dhiyaḥ kṛtakṛtyabhāvam
āpādayantu sadayam adayan (!) tu cetaḥ |
nityam maheśvarakaveḥ paribhāvayantu (!)
paronnatiratā hi bhavanti loke ||
(fol. 100v1–4)

Colophon

iti saka○lavaidyarājacakra⁅muktā⁆śekharasya gadya⁅vidyānidhaiḥ śrī⁆maheśvarasya kṛtau viśvaprakāśa(bh)i..nair nnānārthapa⁅ri⁆cche⁅do dvitī⁆yaḥ samāptaḥ || ❁ ||

rāmānalavyoma○rūpaiḥ śakra(!)kāle ʼbhilakṣite |
koṣa(ṃ) viśvapra⁅kāśākhyaṃ⁆ niramāt śrīmaheśvaraḥ ||    ||

samagraṅ ka(vi)mate(r) a-<ref>The next line is almost entirely illegible.</ref>

(fol. 101r1)(.itrāya)śabdalikhitā ni..(tra) tat sarva(māyeḥ) pa……....) || ❁ ||
bhīmasyā.i.anair .anam ityādi || .. rakṣitavyam ityādi || śubham astu sarvvajagatām i⁅ti⁆

(fol. 100v4–101r1)

Microfilm Details

Reel No. B 14/16

Date of Filming 27-08-1970

Exposures 105

Used Copy Berlin

Type of Film negative

Remarks Fols. 38v–39r have been microfilmed twice

Catalogued by OH

Date 27-03-2007


<references/>