B 14-17 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/17
Title: Amarakoṣa
Dimensions: 27 x 5 cm x 52 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/613
Remarks:


Reel No. B 14/17

Inventory No. 2161

Title Amarakośa

Remarks also known as Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 27.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 52

Lines per Folio 6–7

Foliation figures in the middle of both margins of the verso

Place of Deposit NAK

Accession No. 5/613

Manuscript Features

The extant folios are: 1–41 (fol. 5 has been numbered both 5 and 6, the text running continuously on fol. 7); 43; 45–55. There are even more mistakes in the later numbering of the folios in the right-hand margin, as the original foliation in the left-hand margin was damaged in some folios. Thus, the last extant folio seems to be fol. 54, which contains verse 27 of the liṇgasaṃgrahavarga of the third khāṇḍa (3,5.27). The following folios are damaged in the margins: 1–10; 23–28; 45–51. The writing on a few folios has been rubbed off to varying degrees. There are some corrections and annotations, possibly all by the copyist himself. There has been some extra folio appended to this MS, serving as a cover leaf.

Excerpts

Beginning

namo bhagavate (sitarāmā)ya ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ
sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca ||
samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate vargair nāmaliṅgānusāsanaṃ ||
prāyaśo rūpabhedena sāhacaryāc ca kutracit ||
strīn(!)napuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit ||
bhedākhyānāya na dvandvo naikaśeṣo na śaṅkaraḥ |
kṛto ʼtra bhinnaliṅgānām anuktānāṃ kramād ṛte ||
triliṅgyā triṣv iti padaṃ mithune tu dvayor iti |
niṣi○ddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvvabhāk || ○ ||
svar avyayaṃ svarganākatridivatridaśālayāḥ |
susuraloko (!) dyodivau dve striyau (!) klībe tripiṣṭapam (!)
amarā nirjarā devās tri○daśā vibudhāḥ surāḥ
suparvvāṇaḥ sumanasas tridiveśā divaukasaḥ ||
āditeyā diviṣado lekhā aditinandanāḥ |
ādityā ṛbhavo ʼsvapnā amarttyā amṛtāndhasaḥ ||
(fol. 1v1–5)

End

maṇḍūkaparṇṇapattrorṇṇanaṭa○kaṭvaṅgaṭuṇṭukāḥ ||
syonākaśuka(n)āsarkṣadīrghavṛntaku⁅ṭu⁆nnaṭāḥ |
śoṇakaś cāralau tiṣyaphalā tv āmakī (!) triṣu ||
am⁅ṛ⁆tā .. ca vasthā (!) ca triliṅgas tu bibhītakaḥ |
akṣas (!) tuṣaḥ karṣaphalo bhūtavāsaḥ (!) kalidru○maḥ ||
abhayā tv avyathā pathyā kāyasthā pūtanāmṛtā |
harītakī haumavatī (!) cetakī śreyasī śivā ||
pīta⁅druḥ sa⁆ralaḥ pūta(!)kāṣṭhañ cātha drumotpalaḥ |
karṇṇikāraḥ parivyādhe lakuco likuco ḍahuḥ ||
panasa (!) kaṇṭaki⟪..⟫phalo niculo hi⁅jja⁆lo ʼmbujaḥ |
kākoḍambarikā phalgur malapūrjaghanephalā ||
ariṣṭa (!) sarvvatobhadra⁅hiṃguni⁆-<ref>Cf. Amarakośa 2,4.62 (vanauṣadhikhāṇḍa). This folio has been wrongly numbered “55”, as it belongs to the second khāṇḍa which ends on fol. 37 (see sub-colophons).</ref>
(fol. 55v5–7)

Sub-colophons

ity arasiṃha(!)kṛtau nāmaliṅgānuśāsane svarādiḥ prathamaḥ kāṇḍaḥ sāṅga eva sanvitaḥ (!) || ❁ || (fol. 12r3–4)

ity amarasiṃhakṛtau nāmaliṅgānuśāsane dvitī(yo) bhūmikāṇḍo ʼyaṃ sāṅga eva samanvitaḥ || ○ || (fol. 37v2–3)

Microfilm Details

Reel No. B 14/17

Date of Filming 27-08-1970

Exposures 57

Used Copy Berlin

Type of Film negative

Remarks Fols. 17v–18r and 45v–46r have been microfilmed twice.

Catalogued by OH

Date 28-03-2007


<references/>