B 14-1 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/1
Title: Amarakoṣa
Dimensions: 32 x 6 cm x 64 folios
Material: palm-leaf
Condition:
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Kośa
Date: LS 217
Acc No.: NAK 1/432
Remarks:

Reel No. B 14/1

Inventory No. 2160

Title Amarakośa

Remarks

Author Amara Siṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material Palm-leaf

State incomplete

Size 32.0 x 6.0

Binding Hole(s) 1, in the middle

Folios 63

Lines per Page 6

Foliation figures in the left right-hand margin of the verso

Scribe Śrīprabhā???

Date of Copying LS 217

Place of Copying Lalitapaṭṭana (modern Lalitapur)

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/432

Manuscript Features

Available folios: 16–32, 39–44, 48–64,*65 and 72–93.

The text starts from the end of the first verse of the Pātālavarga.

Excerpts

Beginning

talaṃ |

nāgaloko ‘tha kūharaṃ śuṣiraṃ vivaraṃ bilaṃ |

cchidraṃ nirvyathanaṃ rokaṃ randhraṃ śubhraṃ(!) vapā śuṣiḥ |

garttāvaṭe(!) bhuvi śubhre sarandhre śuṣiraṃ triṣu |

andhakāro ʼstriyān dhvāntaṃ tamisraṃ timiraṃ tamaḥ |

dhvānte gāḍhe ʼndhatamasaṃ kṣīṇe avatamasan tamaḥ |

viṣvak santamasaṃ nāgāḥ kādraveyās tadīśvarāḥ |

śeṣo ʼnanto vāsukis tu sarpparājo tha gonase |

tilitsaḥ syād ajagare śayur vvāhasa ity ubhau |

alagarddo jalavyātaḥ(!) samau rājilaḍuḍḍubhau |

māludhāno mātulāhir nirmmukto muktakañcukaḥ |

sarppaḥ pṛdākur bhujago bhojaṅgo ahir bbhujaṅgamaḥ | (16r1–5)


End

bahuvrīhir adiṅnāmnām unneyaṃ tad udāhṛtaṃ |

guṇadravyakriyāyogopādhibhiḥ paragāminaḥ |

kṛtaḥ kartāyaṃ saṃjñāyāṃ kṛtyāḥ karmmaṇi karttari |

anādyantās tena rakto(!)dyarthe nānārthabhedakāḥ |

ṣaṭsaṃjñakās triṣu samā yuṣmadasmā(!)ttiṅavyayam |

para(!) virodhe śeṣan tu jñeyaṃ śiṣṭaprayogataḥ || ||

liṅgasaṅgrahavarggaḥ || (fol. 92v6–93r1)


Colophon

ity amarasiṃhakṛtau nāmaliṅgānuśāsane liṅgasaṅgrahavarggas tṛtīyaḥ samāptaḥ ||| || śubham astu || lasaṃ 217 ākhāḍhaśudi 11 (somavārānyetaṃ) || lalitatapaṭṭane (śrīprabhākasya vācāndhe) likhitam idaṃ (yathādaśṃ bhramapramādātārarālaṃ) kṣantavyeti sarvvadā || (fol. 93r1–3)

Microfilm Details

Reel No. B 14/1

Date of Filming 25-08-1970

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 27-10-2011

Bibliography