B 14-21 Śabdabhedaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/21
Title: Viśvaprakāśakoṣa
Dimensions: 31.5 x 5.5 cm x 13 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/883
Remarks: b Maheśvara, śabdabhedaprakāśa; + A 18/4?


Reel No. B 14/21

Inventory No. 88356

Title Śabdabhedaprakāśa

Remarks

Author Maheśvara

Subject Kośa

Language Sanskrit

Text Features Supplement in four parts (nirdeśa) to the Viśvaprakāśa (lexicographic work), consisting of a Śabdabheda (Dvirūpakośa), an Oṣṭhyadantyauṣṭhavakārabheda, an Ūṣmabheda, and a Liṅgabheda.

Manuscript Details

Script Newari and Maithili

Material palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole 1, rectangular, left of centre

Folios 12

Lines per Folio 7–9

Foliation figures in the middle of the right-hand margin of the verso

Scribe Śaktimitra

Place of Deposit NAK

Accession No. 5/883

Manuscript Features

Fols. 1–2 are written in Newari, the remaining fols. in Maithili characters. There are a few corrections in the margin. In the back of fol. 1, some member of the NAK has inscribed the (misleading) title Viśvaprakāśakoṣaḥ.

Excerpts

Beginning

❖ namaḥ śrīghanāya ||

prabodham ādhātum aśābdikānāṃ kṛpām upetyāpi satāṅ kavīnām |
kṛto mayā rūpyam (!) avāpya śabdabhedaprakāśo ʼkhilavāṅmayābdheḥ ||
prāyo bhaved yaḥ pracura[[ḥ]] prayogaḥ :prāma[[ā]]ṇikodāharaṇapratītaḥ |
rūpādibhedeṣu vilakṣaṇeṣu vicakṣaṇo niścinuyāt tam eva ||
jāgartti yasyaiṣa manaḥsaroje sa eva śabdārthavivarttaneśaḥ |
nijaprayogārppitakāmacāraḥ paraprayogaprasarākuś (!) ca ||
kvacin mātrākṛto bhedaḥ kvaci (!) varṇṇakṛto tra yaḥ |
kvacid arthāntar(o)○llekhāc chabdānāṃ rūḍhitaḥ kvacit ||
vidyād agāram āgāram apagām āpagām api |
arātim ārātim atho ama āmaś ca kīrttitaḥ ||
bhaved amarṣa āmārṣo ʼpy aṅkuro ʼṅkūra eva ca |
antarīkṣam a○ntarikṣam agastyo ʼgastir ity api ||
aṭarūṣa āṭarūṣo ʼvaśyā (!) ʼvaśyāya ity api |
pratiṣyāyaḥ pratiṣyā ca (!) bhāllūko (!) bhalluko pi ca ||
jambūkaṃ jambukaṃ prāhuḥ śambūkam api śambukam |
jatu○kā syāj jatūkāpi masuraḥ syān masūravat || (fol. 1v1–5)

Extracts

tathā hy apaśśyad adrākṣīd ity atrārthe kriyāpadaṃ ||
apa[[ḥ]] payas tanūkurvad ity anyatra padadvayaṃ ||

śabdabhedanirdeśaḥ || athauṣṭhyadantyauṣṭhavakāra○bhedaḥ ||    ||

vṛndāṭaka(!)vrajavarāṭakavandivandā-
vandāruverubadarīviṭapān viṭañ ca |
vidvadvraṇau varaṇavṛṃhaṇabodhavedha-
bandhūrabandhubadhirān vadhabandhavṛndā○n || 1 || (fol. 6r2–4)
oṣṭhyadantyauṣṭhayor atra dhātutvā(!)diviśeṣataḥ |
yadi syād anayoḥ kvāpi kādācitko vyatikramaḥ || 10 ||

ity auṣṭhya(!)dantyauṣṭhavakāranirdeśaḥ ||    ||

atha tālavyamūrdhanyadantyānām api leśataḥ |
śaṣasānāṃ viśeṣeṇa nirdeśaḥ kriyate ʼdhunā ||    ||

athoṣmabhedaḥ ||

śyāmākaśākaśu[[ka]]śīkaraśokaśūka-
śālūka○śaṅkuśakaśaṅkaraśukraśakrāḥ |
śauṭīraśāṭaśakaṭāḥ śivipiṣṭaśiṣṭa-
śākhoṭaśākaṭaśaṭīśaṭitaṃ śalāṭuḥ || 1 || (fol. 7v1–4)
sasyakaḥ sādhvasaṃ saṅkasukaḥ sārasanaṃ tathā |
amī dantyadvayopetā ūṣmabhede tra darśitāḥ ||

ity ūṣmabhedaḥ ||    || atha liṅgabhedaḥ ||

ākāśakāśakuliśāṅkuśakośakeśa-
kāśī⟪sa⟫śakīkaśakuśāḥ kaṇisopavāsau |
karppāsaveśavaḍiśāṃsava utsavatsa-
vītaṃsakaṃsaca(!)mānsaviśopadaṃśāḥ || 1 || (fol. 10r6–8)

End

śrīsāhasāṅkacaritapramukhāsu gadya-
padyaprabandharacanāsu vitanvataiva |
vyutpattim ujjvalatamāṃ paramāñ ca śaktim
ullāsitā ⟪..⟫ jagati yena sarasvatīyaṃ ||
niḥśeṣavaidyakamatāmbudhipāradṛśvā
śabdāgamāmburuhaṣaṇḍaraviḥ kavīndraḥ |
yatnāt maheśvara(ṭa)maṃ (!) niramāt prakāśam
ālokyatāṃ sukṛtinas tad asāv anarghaḥ ||
nāmapārāyaṇoṇādiniruktoktair vikalpitaḥ |
śabdair varṇṇavidhaiś cāntaiḥ saṃdṛbdho hy e⁅ṣ⁆a sādhubhiḥ ||
kartuñ cetaścamatkāraṃ satāṃ hartuṃ viparyyayaṃ |
sañcayañ ca nirākartum ayam asmatpariśramaḥ ||
chando ʼnuprāsayamakaśleṣacitreṣu nirṇṇayaḥ |
eṣv evāsyopayogaś ca kavitur (!) jñātur<ref>Cf. Edition: kaver jāyata.</ref> eva vā || (fol. 12r8–v3)

Colophon

i○ti saka(!)vaidyarājacakramuktāśekharasya gadyapadyā(!)nidhiśrīmaheśvarasya kṛtir iyaṃ viśvaprakāśe śabdabhedaprakāśaḥ samāptaḥ ||    || likhitam idaṃ śrīsaktimitreṇe○ti || (fol. 12v3–4)

Microfilm Details

Reel No. B 14/21

Date of Filming 28-08-1970

Exposures 14

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 12-09-2006

Bibliography

  • Kümmel, Auguste (1940): Maheśvara’s Śabdabhedaprakāśa: mit dem Kommentar des Jñānavimala-gaṇi. Herausg. Auguste Kümmel. Leipzig 1940.

<references/>