B 14-22 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/22
Title: Viśvaprakāśakoṣa
Dimensions: 31.5 x 5 cm x 3 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/1641
Remarks: B 30/5


Reel No. B 14/22

Inventory No. 88350

Title Viśvaprakāśa

Remarks

Author Maheśvara

Subject Kośa

Language Sanskrit

Text Features lexicographic work, composed in 1111 A. D.

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 31.5 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 3

Lines per Folio 6

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1641

Manuscript Features

This fragmentary MS consists only of three folios, i.e. fols. 2, 50, and 51.

Excerpts

Beginning

-ñcaracanācaturānanaśrīḥ ||
kṛṣṇasya tasya ca sutaḥ smitapuṇḍarīka-
ṣaṇḍātapattraparabhāgayagaḥ(!)patākaḥ |
śrībrahma ity avikalātmasukhāravinda-
sollāsilāsitarasādra///
///kairavakāntakīrttiḥ
śrīmān maheśvara iti pr⟪ā⟫athitaḥ kavīndraḥ |
niḥśe○ṣavāṅmayamahārṇṇavapāradṛśvā
śabdāgamāmburuhaṣaṇḍaravir babhūva ||
yaḥ sāha///
///nanaipuṇaguṇāgatagauravaśrīḥ |
yo vaidyakatrayasarojasarojabandhu○r
bandhuḥ satāñ ca kavikairavakānanenduḥ ||
iyaṃ kṛtis tasya maheśvarasya vaida///
dedīpyatāṃ hṛtkamaleśu nityam ākalpam ākalpitakaustubhaśrīḥ ||
(exp. 5 = fol. 2r1–4)

End

sampannaṃ sādhite proktaṃ sampattisahite ʼnyavat |
tamoghnaḥ sūryavahnīndubuddhaśaṅkaraviṣṇuṣu ||
viṣaghnākhyā śirīṣe syāt trivṛtāmṛtayor api | ○
śikhī vahnau balīvarde śare ketugrahe drume ||
kekikukkuṭayoś cātha śikhī cūḍānvite ʼnyavat |
śākhī syāt pādape vede turuṣkākhyajane pi ca ||
khaḍgī khaḍgānvite gaṇḍe śṛṅgī nā○gadrumādriṣu |
sādī turaṅgarathāroheṣu kathyate ||
⟪pra⟫ pattrī śyene rathe kāṇḍe khagadrurathikādriṣu |
vajrī daśabale śakre vājī bāṇāśvayakṣiṣu ||
cakrī kulālavaikuṇṭha (!) kokā○higrāmajāliṣu |
dhanvī dhanurddhare pārthe vidagdhe kakubhadrume ||
kṛtī syāt paṇḍite yogye pāśī pāśadhare ʼppatau |
nandī harapratīhāre gardabhāṇḍe vaṭadrume ||
nandinī tu nanandāyāṃ dhenvāṃ surasarity api |
rohī rohitake ʼśvathai (!) tathā vaṭamahīruhe ||
halī bale karṣake syād alī vṛścikabhṛṅga-
(fol. 51v2–6)

Microfilm Details

Reel No. B 14/22

Date of Filming 28-08-1970

Exposures 5

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-09-2006