B 14-25 Amarakośa and Amarakośanepālabhāṣāṭippaṇī NS 550 =~1430 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/25
Title: Amarakośanepālabhāṣāṭippaṇī
Dimensions: 32 x 4.5 cm x 99 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit; Newari
Subjects: Kośa
Date: NS 550
Acc No.: NAK 5/890
Remarks: includes annotations in Newari


Reel No. B 14/25

Inventory No. 2182

Title Amarakośa and Amarakośanepālabhāṣāṭippaṇī

Remarks The ṭippaṇī is written in Newari language (Nepālabhāṣā).

Author Amara Siṃha

Subject Kośa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 4.5 cm

Binding Hole(s)

Folios 103

Lines per Page 5–6

Foliation figures in the right-hand margin and letters in the left-hand margin of the verso

Scribe

Date of Copying NS 550

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/890

Manuscript Features

Fols. 50–55, 64–68, 73–74 and 82–88 are badly damaged with considerable loss of the text.


Fol. 67, 82, 86, 104 and 105 are missing.

Excerpts

«Beginning of root text»

❖ oṁ namo vāgīshvarāya ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ |

sevyatām akṣayo dhīrāḥ saśriye cāmṛtāya ca ||

namaskāra ca

samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |

sampūrṇṇam ucyate varggair nāmaliṅgānuśāsanaṃ || (fol. 1v1–2)


«Beginning of commentary»

granthasakalasaṃkṣepa yaṅa śādhakaṃ vastuyā nāmano liṅgasayakana thva grantha(hnā)raṅājuro || (fol. 1v2–3)


«End of the root text»

ṣaṭsajñakāstriṣu samāḥ yuṣmadasmattritakṣayaṃ ||

paraṃ virodhe śeṣantu jñeyaṃ śiṣṭaprayogataḥ || (fol. 108v1)


«End of the commentary»

thva grantha (sahyayānāma) atha anusāraṇamahlāyā śabdanunusāranaseya jurom ||

santi svāthaparārthañ ca karttavyaṃ śāstra(śaṃśuhaḥ |)

ihaloka(!) bhavet kīrttiḥ paratra maramarggabhi(!) ||

iti sa(!)cintya guṇenā(!) putrapautrādibodhanaṃ ||


śrīmatka(śla)‥deveṇa(!) śāstraṃ vyaktapadaṃ, kṛtaṃ |


prāyena(!) mandamatayaḥ yugamāhātmyata(!)kalau |


nepālabhāṣayā tasmāt kṛtā granthasya ṭippanī(!) || ○ || (fol. 108v1–4)


Colophon

ity amarasiṃhakṛtau nāmaliṅgānuśāśanaṃ paripūrṇṇaṭippaṇaṃ miti || ❖ sa 550 phālguṇakṛṣṇacaturddaśī dine likhitam iti śubha[m] || ○ || bhavatu maṅgalaṃ sarvvajagatāṃ || ○ || śubhaḥ || (fol. 108v4–5)

Microfilm Details

Reel No. B 14/25

Date of Filming 28-08-1970

Exposures 107

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 12-12-2011

Bibliography