B 14-26 Ekākṣarābhidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/26
Title: Ekākṣarābhidhāna
Dimensions: 31.5 x 5 cm x 5 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/8016
Remarks: includes a commentary called ṭippaṇī


Reel No. B 14/26

Inventory No. 20633

Title Ekākṣarābhidhāna

Remarks

Author

Subject Kośa

Language Sanskrit

Text Features metrical dictionary (in the Anuṣṭubh metre) of monosyllabic words (ekākṣara) from a to kṣa, including a commentary (ṭippaṇī)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31.5 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 5

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/8016

Manuscript Features

The writing appears old (maybe 12th–13th c. A.D.) The text, however, is rather corrupt. The Ekākṣarābhidhāna proper begins on fol. 4r4, being preceded by a portion concerned with grammar, referring to paribhāṣās and pratyāhāras (fols. 1–3 are missing). The verses of the Ekākṣarābhidhāna are then followed by a commentary called ṭippaṇī.

A short description of this MS is to be found in BSP vol. IX p. 51 no. 140.

Excerpts

Beginning

-bhidhānāt | abhidhānaṃ śabdas tasyābhāvād ity arthaḥ | abhidhānalakṣaṇāḥ kṛttaddhitasamāsā iti | iha tarhi kasmān na bhavati | iṅaḥ siddheti pūrvvoktād eva hetoḥ | atha vyākhyānato viśe(!)pratipattir na hi sandehād alakṣaṇam iti pradeśeṣu pratyāhāre ʼniṣṭe viṣaye na bhavatīti vijñeyam || ○ || ai auc | ihādir itā samaye || ○ || aṇ 1 eṅ 1 yaṅ 1 chav 1 iṇ 3 yaṇ 3 jhaṣ 3 bhaṣ 3 ak 4 ik 4 uk 4 (u)k 4 ac 4 ic 4 ec 4 aic 4 am 5 yam 5 ñam 5 mam ○ 5 ṅam 5 aś 5 (h)aś 5 caś 5 jaś 5 baś 5 yay 5 may 5 jhay 5 khay cay 5 yar 5 jhar 5 khar 5 car 5 śar 5 al 6 hal 6 val 6 ral 6 jhal 6 śal 6 || ○ ||

namo buddhāya ||<ref>Here the Ekākṣarābhidhāna proper begins.</ref>

a ○ ity ākhyāyate viṣṇu (!) pratiṣedhe tad avyaya (!) |
īṣaṭ ..(ṣṭhaṃ) ca nirdiṣṭaḥ śadṛśārthe ca yogataḥ ||

ā vā(jya)smṛtīṣad artheṣu | ās tu krodha.. mudarttiṣu ||
iḥ kāme gatimātre ○ syād ī lakṣmī | kṣepavākyayoḥ |

uḥ śive duḥkhalābho py (ū) praśna um ū|r uṣodine |
ṛkāraḥ syād ditau svarge ṝ danau ḹ tu nirmatiḥ ||

ekāraḥ śrūyate viṣṇau aikāras tu maheśvare |
oṁ praṇavo ʼnusaty(!)artho brahmaviṣṇumaheśvarāḥ ||

o brahmāṇ (!) au tv anantaḥ syāt aṃ brahma tv aśṛśa..ḥ ||
(ko) brahmātmānilā(r)keṣu kaḥ kaṃ śarmaśiroʼmbuṣu |

katkaka(!)kāśabdaḥ kutsitārthe tathāvyayāḥ |
vitarkahīnasampra(śna) kutsā kṣepādhikeṣu kiṃ || ///

(fol. 4r1–7)

End

khaluśabdasya | niścitavākyālaṅkārapādapūraṇeṣu | aṣṭā○(ṅgā)yaśabdasya | śīghrārtho cicāya (!) sāsvate | kila aśraddheya vyaktaparihāsaṃ parokṣa am a(ve)/// | (proktā)śya | sanairsabdasya mandakaraṇe | arvvākśabdasya avareṇa || svastiśabdasya saṃmukhe namasapurasara pūjāyāṃ | jātuśabdasya | na kadācid atho nanuśabdasya | anunaye | (ya)///..(pa.di)māṇamāryyādāvacanayoḥ (dh)it yadivacane || kvaccit(!)śabdasya | apiśabde rthe | prāk kālavacanamaryādayoḥ || vya..śabdasya avaravācini | ā eva smāraṇe | āho (u)///

(exp. 7 lines 4–6)

Sub-colophon

ekākṣarābhidhānaṃ samāptaḥ (!) || ○ || atha ṭipiṇīm (!) vivarṇṇayāmi ||

(exp. 3 bottom = fol. 5r6)

Microfilm Details

Reel No. B 14/26

Date of Filming 28-08-1970

Exposures 7

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by OH

Date 17-04-2007


<references/>