B 14-3 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/3
Title: Amarakoṣa
Dimensions: 35 x 5 cm x 129 folios
Material: palm-leaf
Condition: complete, damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/802
Remarks:


Reel No. B 14/3

Inventory No. 2166

Title Amarakośa

Remarks also known as Nāmaliṅgānuśāsana

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged

Size 35.0 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 129

Lines per Folio 3–5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/802

Manuscript Features

The writing on a few folios has been rubbed off to varying degrees.

A short description of this MS is to be found in BSP vol. IX p. 30 no. 104.

Excerpts

Beginning

❖ ⁅namo bhagavate⁆ ……(gā)yaḥ (!) ||

yasya jñānadayāsindhor agādhasyānaghā gu⁅ṇāḥ
se⁆vyatām akṣayo dhīrās sa śriye cāmṛtāya ca ||
samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇam ucyate varggai(r) nāmaliṅgānusāsanam || ○
prāyaśo rūpabhedena sāhacaryyāc ca kutracit |
strīpunnapuṃsakaṃ jñeyaṃn (!) tadviḥśeṣa(!)vidheḥ kvacit ||
bhedākhyānāya na dvaṃdvo naikaśeṣo na śaṅkaraḥ |
kṛto ʼ○tra bhinnaliṃgānām anuktānāṃ kramād ṛte ||
trili(ṅgyā) triṣv iti padam mithune tu dvayor iti |
niṣiddhaliṅgaṃ śeṣārthaṃ tvaṃtāthādi na pūrvabhāk ||
svar avyayaṃ svargganākatridivatridaśālayāḥ |
suraloko dyodivau dve striyau (!) klībe tripiṣṭapam (!) || thva ||

svarggayā (!) nāma ||

amarā nirja(fol. 2r1)rā devās tridaśā vibudhās surāḥ
suparvvāṇas sumanasas tridiveśā divaukasaḥ ||
āditeyā diviṣado lekhā aditinaṃndanā (!) |
ādityā ṛbhavo ʼsvapnā amartyā amṛtāndhasaḥ || (fol. 1v1–2r1)

End

triṣu pātrī puṭī vāṭī peṭī kuvaladāḍimau ||
paraliṅgañ ca pradhāne dvandve tatpuruṣe pi tat |
arthāntāḥ prā⁅dyalaṃprāptāpanna⁆pūrvāḥ +++gāḥ |
⁅taddhitārthe dviguḥ saṃkhyā⁆sarvvanāmatadantakā (!) ||
bahu○vrīhir adiṅnāmnām unneyan tadudāhṛtaṃ |
guṇadravyakriyāyogo⁅pādhi⁆bhiḥ ⁅paragāminaḥ |
kṛtaḥ karttāyaṃ⁆ saṃjñāyāṃ kṛtyāḥ karttari karmmaṇi |
anādyantās tena raktādya○rthe nānārthabhedakāḥ |
ṣaṭsaṃjñakās triṣu samā yuṣmad a⁅smat tiṅ avyayam ||
++ +++ ++ + ++ ⁅śiṣṭaprayoga⁆taḥ || (fol. 129v1–4)

Sub-colophons

ity amarasiṃhaḥ (!) kṛtau nāmaliṅgānuśāsane svarādikāṇḍaḥ prathamaḥ samāptaḥ || ❁ || (fol. 23v1)

ity amarasiṃhakṛtau nāmaliṅgān⁅uśāsane bhū⁆+++++++++⁅yaḥ samāpta⁆ḥ || ○ || (fol. 96r4–v1)

Colophon

pa(dyaṃ) vibodhayaty arkaḥ kāvyāni kurute kaviḥ |
tat .. (rabhanabha)..(jña)ḥ (sarvajña)..nita…. || ○ || ○ ||

samāptam idam amarasiṃhakṛtaṃ nāmali⁅ṅgānu⁆+++ (fol. 129v4)

Microfilm Details

Reel No. B 14/3

Date of Filming 25-08-1970

Exposures 134

Used Copy Berlin

Type of Film negative

Remarks Fols. 45v–46r have been microfilmed twice.

Catalogued by OH

Date 01-03-2007