B 14-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/9
Title: Amarakoṣa
Dimensions: 33.5 x 4 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1606
Remarks:

Reel No. B 14/9

Inventory No. 2156

Title Amarakoṣa (Prathamakāṇḍa-nāṭyavargaparyanta)

Remarks The text runs up to the end of Nāṭyavarga.

Author Amara Siṃha

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State complete

Size 33.5 x 4.0 cm

Binding Hole(s) 1, circular, in the middle

Folios 12

Lines per Page 5

Foliation figures in the right-hand margin and letters in the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

Few letters on fol. 4 are rubbed off.

Excerpts

Beginning

❖ namo mañjukumāramūrttaye ||


yasya jñānadayāsindhor agāda(!)syānaghā guṇāḥ |

sevyatām akṣayo dhīrāḥ saśriye cāmṛtāya ca ||


samāhṛtyānyatantrāṇi saṃkṣiptaiḥ prarisaṃskṛtaiḥ |

sampūrṇṇam ucya[te] varggair nnāmaliṃgānuśāsanaṃ ||


prāyaso(!) rūpabhedena sāhacaryyāc ca kū(!)tracit |

strīpunnapuṃsakaṃ jñeyaṃ ta[d]viśeṣavidheḥ kvacit || (fol. 1v1–2)


End

kranditaṃ ruditaṃ ka(!)ṣṭaṃ jṛmbhas tu triṣu jṛmbhana(!)m |

vi[pra]lambho visaṃvādo riṅgaṇaṃ skhalaṃ same ||


syān nidrā śayanaṃ ś(!)vāpaḥ svapnaḥ saṃveśa ity api |

tandrī pramīlā bhrakuṭir bhrukuṭir bbhrūkuṭiḥ striyaḥ(!) ||


adṛṣṭiḥ syād asaumye ʼkṣṇi saṃsiddhiḥ prakṛtī tv ime |

svarūpañ ca svabhāvaś ca nisarggaś cātha vepathuḥ ||


kampo ʼtha kṣaṇa uddharṣo mahad(!) uddhava utsa[[vaḥ]] || ❁ || (fol. 12v3–4)


Colophon

ity amarasiṃhakṛtau nā[ma]liṃgānuśāsane svarādikāṇḍe prathamavarggaḥ || ❁ || ❁❁❁❁❁❁❁ (fol. 12v5)

Microfilm Details

Reel No. B 14/9

Date of Filming 25-08-1970

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 07-12-2011

Bibliography