B 140-3 Merutantra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: B 140/3
Title: Merutantra
Dimensions: 36 x 12 cm x 568 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1906
Acc No.: NAK 1/2
Remarks:

Reel No. B 140/3

Inventory No. 38308

Title Merutantra

Remarks

Author Śhiva

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Nārāyana

King Rājendra (father of Upendra)?

Place of Deposit NAK

Accession No. 1/2

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yathā sat sad ivābhāti na ca bhāti kadāpi sat || (!)
yasmin jñāne na sā bhāti tasyai tasmai namo namaḥ ||

jalandhareṇa vijite surāsura na lekhile (!) ||
sūkṣmarūpe na te sarve maheśaṃ śaraṇaṃ gatāḥ ||

divyānandasahasrāṇi samādhistham vilokayat ||
prārthitā cārcitā tais tu vāmadakṣiṇamārgibhiḥ || (fol. 1v1–3)

End

kuṃbhodakena karttāram abhiṣicen manuṃ smaran ||
karttā na dakṣiṇāṃ dadyā (!) puṣkaṃlāntoṣa hetave ||

palānāṃ tu daśāṃśena mukhyaṃ vrāhmaṇabhojanaṃ ||
viṃśaty aṃśena madhyaṃsyācatāṃśenāparaṃ smṛtaṃ ||

iti bho kathitaṃ devā (!) dīpadānaṃ mahīkṣituḥ ||
ataḥ paraṃ kiṃ vaktavyaṃ tat pṛcchata surottamāh || ❁ (fol. 560v2–4)

Colophon

|| iti śrīmahāmāyāmahākālānumate merutaṃntre (!) śīvapraṇīte kārttavīryyamantrakathanaṃ nāma paṃcaviṃśaḥ prakāśaḥ || 25 ||    ||

merau śīvapraṇīte smin merūṇā prakṛṭīkṛte ||
murebhūte ca tantrāṇāṃ mahīśmantranirṇayaḥ ||    ||

svasti śrīsamvat 1906 sāla miti. āṣāḍha śudi 8 roja 5 śubham || samāptam ||
idaṃ pustakaṃ śrīśrīśrīrājakumāraupendravikramasāhadevasya || vatāsadhairyyanārāyaṇena likhitā || ❁ || (fol. 560v4–7)

Microfilm Details

Reel No. B 140/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 02-01-2006